SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (आप) मनुस्मृति - ५.१५ (35) डॉ. रघुवीर वेदालंकार - उप. में योगविद्या - पृ. ३८ (७) अन्यदीयं तृणे रले काद्धनं भौक्तिकंऽपि च 1 मनसा विनिवृत्तिा तदस्तेयं विदुर्बुधाः || आत्मन्यनात्मभावन व्यवहारविवर्जितम् । यत्तदस्तेयम्पित्युक्तमात्मविद्धिर्महामते ॥ - श्री जा.द.उप. १.११.१२ (३८) श्वोभावा मयस्य यदन्तकेतत् सर्वोन्द्राणजिरयन्ति संजः । अपि सर्व जीवितमल्पमैव तवैव वाहाम्तय नृत्यगति ॥ ~ कहो. १.१.२६ (3) श्री माहेर, योगविद्या पृ. 43 (४०) अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । ... योगसूत्र । २.३७ (४१) स्वालवत्सर्वभूतेषु कार्यन मन्ममा गिरः । अनुज्ञा यादवासैब ड्रोक्ता वेदान्तवदिभिः ।। - श्री जा.६. उप.१.१५ (४२) पुत्रे मित्रे कलत्रे च रिपौ स्वात्पनि संतत्तम् । एकरूपं मन यतदार्जवं प्राध्यतं मया ॥ - श्री जा.. द. उप. १.१६ (४३) ५. पा६ गुरुदेव, श्री योगास्तुम, ५, १७१ (४४) ५. चा सुरुदेव, श्री योस्तुम, पृ. १२०-31, ..."जनकृपाप्मृ त्सुज्यताम् ।" - श्रीमद् शंकराचार्य (४५) कार्यन वाचा मनसा स्त्रीणांपरिविवर्जनम् । ऋतौ भायाँ तदा स्वस्व बह्मचर्य तदुच्यते ॥ ब्रह्मधाचं मनचारं ब्रह्मचर्य परन्तप ।। - श्री मा.द, उप, १.१३-१४ ૧ર૦ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy