________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(आप) मनुस्मृति - ५.१५ (35) डॉ. रघुवीर वेदालंकार - उप. में योगविद्या - पृ. ३८ (७) अन्यदीयं तृणे रले काद्धनं भौक्तिकंऽपि च 1
मनसा विनिवृत्तिा तदस्तेयं विदुर्बुधाः || आत्मन्यनात्मभावन व्यवहारविवर्जितम् ।
यत्तदस्तेयम्पित्युक्तमात्मविद्धिर्महामते ॥
- श्री जा.द.उप. १.११.१२
(३८) श्वोभावा मयस्य यदन्तकेतत् सर्वोन्द्राणजिरयन्ति संजः ।
अपि सर्व जीवितमल्पमैव तवैव वाहाम्तय नृत्यगति ॥
~ कहो. १.१.२६
(3) श्री माहेर, योगविद्या पृ. 43 (४०) अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ।
... योगसूत्र । २.३७
(४१) स्वालवत्सर्वभूतेषु कार्यन मन्ममा गिरः ।
अनुज्ञा यादवासैब ड्रोक्ता वेदान्तवदिभिः ।।
- श्री जा.६. उप.१.१५
(४२) पुत्रे मित्रे कलत्रे च रिपौ स्वात्पनि संतत्तम् ।
एकरूपं मन यतदार्जवं प्राध्यतं मया ॥
- श्री जा.. द. उप. १.१६
(४३) ५. पा६ गुरुदेव, श्री योगास्तुम, ५, १७१ (४४) ५. चा सुरुदेव, श्री योस्तुम, पृ. १२०-31,
..."जनकृपाप्मृ त्सुज्यताम् ।"
- श्रीमद् शंकराचार्य
(४५) कार्यन वाचा मनसा स्त्रीणांपरिविवर्जनम् ।
ऋतौ भायाँ तदा स्वस्व बह्मचर्य तदुच्यते ॥ ब्रह्मधाचं मनचारं ब्रह्मचर्य परन्तप ।।
- श्री मा.द, उप, १.१३-१४
૧ર૦
For Private And Personal Use Only