SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२३) अहिंसा सत्ययस्तैग्र ग्रहाचर्य दयार्जवम् । क्षमा तिर्मिताहारः शच चैव यया दशा । - श्री जा. द. उप. १.६ (૨૪) પૂજ્યપાદ ગુરુદેવ શ્રી યૌગ કૌસ્તુભ, પૃ. 100 (२५) अहिंसासत्यमस्तयब्रह्मचर्याऽपरिग्रहा यमाः । - योगसूत्र २.३० (es) जातिदेशकालसमयानवच्छिन्न्यः साधौमा पहायतम । - योगसूत्र २.३१ (२७) चक्षुरादीन्द्रियद्दष्ट श्रुतं प्रातं मुनश्वर । तस्यैवात्किर्मवत्सत्यं विपतन:न्यथा भवेत ! सर्व सत्यं परबहान चान्वदिति या मतिः । तच्च सत्यं बरं प्रोक्तं वेदान्त लानपारगः । - श्रीमा.द. उप, १.२-१० (२८) श्री भाव, योगविद्या . (२९) ५. श्रीमन्नथुराम राम, श्री योस्तुम, ४. १११ (30) सयन लभ्यस्तपसा ह्येष आत्मा । सत्यमन्त्र जयत बनत सत्यंन पन्था वितती देवानः ॥ - मुण्डका. ३.५ (३१) वेदोक्तन प्रकारेण बिना सत्यं तपोधन । कान्यन मनसा दाचा हिंसा हिंसान चान्यथा । आत्मा सर्वगतोऽच्छेधीन माह इति मे मतिः । सा चहिंसा वरा प्रोक्ता मुने बेदान्तवेदिधिः । -श्री जा.१.उप..--८ (૩૨) પૂ. શ્રીમન્નથુરામ શર્મા, શ્રી યોગ કસ્તુભ, પૃ.૧૧૦ (33) मेन पृ.१११ (३४) अहिंसाप्रतिष्ठायां तत्सिंनिधौ वैरत्यागः । - योगसूत्र - २.३५ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy