________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३) अहिंसा सत्ययस्तैग्र ग्रहाचर्य दयार्जवम् ।
क्षमा तिर्मिताहारः शच चैव यया दशा ।
- श्री जा. द. उप. १.६
(૨૪) પૂજ્યપાદ ગુરુદેવ શ્રી યૌગ કૌસ્તુભ, પૃ. 100 (२५) अहिंसासत्यमस्तयब्रह्मचर्याऽपरिग्रहा यमाः ।
- योगसूत्र २.३०
(es) जातिदेशकालसमयानवच्छिन्न्यः साधौमा पहायतम ।
- योगसूत्र २.३१
(२७) चक्षुरादीन्द्रियद्दष्ट श्रुतं प्रातं मुनश्वर ।
तस्यैवात्किर्मवत्सत्यं विपतन:न्यथा भवेत !
सर्व सत्यं परबहान चान्वदिति या मतिः ।
तच्च सत्यं बरं प्रोक्तं वेदान्त लानपारगः ।
- श्रीमा.द. उप, १.२-१०
(२८) श्री भाव, योगविद्या . (२९) ५. श्रीमन्नथुराम राम, श्री योस्तुम, ४. १११ (30) सयन लभ्यस्तपसा ह्येष आत्मा ।
सत्यमन्त्र जयत बनत सत्यंन पन्था वितती देवानः ॥
- मुण्डका. ३.५
(३१) वेदोक्तन प्रकारेण बिना सत्यं तपोधन ।
कान्यन मनसा दाचा हिंसा हिंसान चान्यथा ।
आत्मा सर्वगतोऽच्छेधीन माह इति मे मतिः ।
सा चहिंसा वरा प्रोक्ता मुने बेदान्तवेदिधिः ।
-श्री जा.१.उप..--८
(૩૨) પૂ. શ્રીમન્નથુરામ શર્મા, શ્રી યોગ કસ્તુભ, પૃ.૧૧૦ (33) मेन पृ.१११ (३४) अहिंसाप्रतिष्ठायां तत्सिंनिधौ वैरत्यागः ।
- योगसूत्र - २.३५
For Private And Personal Use Only