________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३) डॉ. भारद्वाज, उच. में संन्यासयोग .. पृ. ८. (१४) श्री भर्षि अरविंद -- योग पर हीप्तिमी, पृ. २०-२१ (१५) श्री महर्षि अरबिंद, ५iयो--(भाग-१, ५.-१२ (4) रन भाग-3 पृ. ५
(१७) मामुपेत्य पुनर्जन्म, दुःखालयमशाश्वतम् ।
नाप्नुवन्ति पहात्मानः, मॉस, पाम गताः ।
... गीता ८.१५
(१८) लये मन्त्र हटे राज्ञि भक्ती सख्ये होभने।
यतैक्यमस्ति सर्वेषां ये धाः गोक्षमार्गगाः ||
- चोधमार
(१८) सांकृत श्रृणु वश्यामि योग साष्टाङ्गदर्शनम् ।
यमधनियमीत्र तथैवासनमव - ॥
प्राजावामस्तथा ब्रह्मन्द्रपत्याहारस्ततः परम ।
धारणा च तथा ध्यान सममिवान्टम मन ।।
- श्री डावल दर्शन उस.१.४ ॥
यमनियपासनाप्राणायामप्रत्याहार धारण ध्यानसमाधयाऽाराबगान ।
- यांग मुट२०
(२०) आसन्न प्राणरोध प्रत्याहारश्या धारणा ।
ध्यान समाधिरतानि योगाङ्गानि भवन्ति पट
- योगामाण उप,
(२१) मैत्रा. ६.१८ (२२) आसनन न हलि प्राणायामन पासक्रम ।
विकारं पानसं योगी प्रत्याहाण मुम्वति ।। भारणाभिमनोधेयं याति नैतन्यमा । समाधौ मोक्षपाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥
- योग्यूद्धा. १०१... ११.
૧૧૮
For Private And Personal Use Only