SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योग - ४.२ अंत्यनॉध : (१) युज् समाधी इत्यस्मात् व्युत्पन्यः समाध्यर्थो, नतु युजिर योगे इत्यस्मात् सयोगार्थ इत्यर्थ । - सत्त्वबैशारदी योगसूत्र-१.१ (२) तदा द्रष्टुः स्वरुपेऽवस्थानम् -- योगसूत्र-१.६ (3) डॉ. ईश्वर भारद्वाज - उप, में संन्यासयोग पृ. ६ (४) बोगचित्रवृत्तिनिरोधः । - योगसूत्र-१.२ (५) श्री भाव, योगविधा - ५. २४-२५ (5) श्री अरविंद पोप -- Jain-HI १, पृ. ५(७) अथान्यत्राप्युक्तं - निदेवान्तहिन्द्रियः शुद्धिलमया धिया स्वप्न इव यः पश्यतान्दिविले दिवशः प्रणवाख्यं प्रणेतारं भारूपं विगन्द्रि विजरं विमृत्यु विशोकं च सोऽपि प्रवालयः प्रणता भारूप विगनिदा विजरों विमृत्युवंशाको भवतीत्य ह्याह । एवं प्रमोशार यस्मात्सर्वभनेकधा । युक्ति 'युजते वाऽपि तस्माद्योग इति स्मृतः । एकत्वं मनसारिन्द्रियाणां तथैव च । सर्वभावपरित्यागो योग इतिभिधीयते ॥ - मैत्रा, ६.२० (८) (४) मा बि, पू योर, (भाग-1, पृ. ५१ योग, संरहनोपाय-व्यान-संगति - युक्तिषु । - अमरकोशा इ.३.२२. (१०) श्री माटेप, योग विद्या, पृ. २३ (११) अन पृ.२५ (१२) योगः कर्मसु कौशलम् । - मोता २.५० ૧૧૭ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy