________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योग - ४.२ अंत्यनॉध : (१) युज् समाधी इत्यस्मात् व्युत्पन्यः समाध्यर्थो, नतु युजिर योगे इत्यस्मात् सयोगार्थ इत्यर्थ ।
- सत्त्वबैशारदी योगसूत्र-१.१ (२) तदा द्रष्टुः स्वरुपेऽवस्थानम्
-- योगसूत्र-१.६ (3) डॉ. ईश्वर भारद्वाज - उप, में संन्यासयोग पृ. ६ (४) बोगचित्रवृत्तिनिरोधः ।
- योगसूत्र-१.२
(५) श्री भाव, योगविधा - ५. २४-२५ (5) श्री अरविंद पोप -- Jain-HI १, पृ. ५(७) अथान्यत्राप्युक्तं - निदेवान्तहिन्द्रियः शुद्धिलमया धिया स्वप्न इव यः पश्यतान्दिविले दिवशः प्रणवाख्यं प्रणेतारं भारूपं विगन्द्रि विजरं विमृत्यु विशोकं च सोऽपि प्रवालयः प्रणता भारूप विगनिदा विजरों विमृत्युवंशाको भवतीत्य ह्याह ।
एवं प्रमोशार यस्मात्सर्वभनेकधा । युक्ति 'युजते वाऽपि तस्माद्योग इति स्मृतः ।
एकत्वं
मनसारिन्द्रियाणां तथैव च ।
सर्वभावपरित्यागो योग इतिभिधीयते ॥
- मैत्रा, ६.२०
(८) (४)
मा बि, पू योर, (भाग-1, पृ. ५१ योग, संरहनोपाय-व्यान-संगति - युक्तिषु ।
- अमरकोशा इ.३.२२.
(१०) श्री माटेप, योग विद्या, पृ. २३ (११) अन पृ.२५ (१२) योगः कर्मसु कौशलम् ।
- मोता २.५०
૧૧૭
For Private And Personal Use Only