________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८) यं वाऽपि स्मरन्भाव, त्यजत्यन्ले कलेवरम् ।
तंतमेवैति कौन्लेय. सदा तद्धावभावितः ।।
- गीता अ. ८.६
(२०) साक्ष्पयात्तदनुपलबिधाऽभावात् कार्यतस्तदुपलब्धेः ।
महृदादि तश्च कार्य प्रकतिसरुपं तिरुपं च ।।
-सांख्यकारिका
(२१) असदकरपादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात कारण भावाच सत्कार्थम् ॥
-- सांख्यकारिका
(२२) तमो वा इदमेकमास तत् पश्चात्....सर्वभूतानामधिपति—भूवत्पसावात्मान्तबीर वान्तबेहिश्व !
-- मैत्रायासी उप. ४.६
(२३) .....सन्मूला सौम्य इमाः सर्वाः प्रजाः । समान्यवनाः सत्यप्रतिष्ठा: ३
-छ.. उग, ६.८.४
(२४) महेता न. ६., M.H. ति. पृ. ४१ (२५) दोषाणां च गुणानां च प्रशला विभागतः ।
कचदर्थपभिप्रेत्य सा संख्येत्युपधार्यताम् ॥
- महाभारत
(25) प्रोफेसर राममूर्ति शर्मा - अद्वैत वेदान्त इति. तथा सिद्धान्त पृ. १४ (२७) तंह वाश्यमानाऽभ्युवाच - भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं. ते कृत्यमिति । किपरक्तं यामादहमासिधम् । किं तद्यव्क्तं यन्म कृत्यमिति । साऽब्रवीदबिजेयं हि तत्सौम्य लेजः । वदावजेयं तदव्यक्तम् ॥
-- अव्यक्ता. १.४८-४८५
(२८) अथापश्यदृचमानुष्टुभी.....नमोनम इति ॥
- अध्यापको. दु. ४८.२
(२४) जननमरणकरणाना प्रतिनियमादयुगपत्प्रवृत्ते च ।
पुरुयबहुत्वं सिद्ध मुण्यविपर्यया चैव ॥
-- सारख्यकारिका है।
७८
For Private And Personal Use Only