SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) यं वाऽपि स्मरन्भाव, त्यजत्यन्ले कलेवरम् । तंतमेवैति कौन्लेय. सदा तद्धावभावितः ।। - गीता अ. ८.६ (२०) साक्ष्पयात्तदनुपलबिधाऽभावात् कार्यतस्तदुपलब्धेः । महृदादि तश्च कार्य प्रकतिसरुपं तिरुपं च ।। -सांख्यकारिका (२१) असदकरपादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात कारण भावाच सत्कार्थम् ॥ -- सांख्यकारिका (२२) तमो वा इदमेकमास तत् पश्चात्....सर्वभूतानामधिपति—भूवत्पसावात्मान्तबीर वान्तबेहिश्व ! -- मैत्रायासी उप. ४.६ (२३) .....सन्मूला सौम्य इमाः सर्वाः प्रजाः । समान्यवनाः सत्यप्रतिष्ठा: ३ -छ.. उग, ६.८.४ (२४) महेता न. ६., M.H. ति. पृ. ४१ (२५) दोषाणां च गुणानां च प्रशला विभागतः । कचदर्थपभिप्रेत्य सा संख्येत्युपधार्यताम् ॥ - महाभारत (25) प्रोफेसर राममूर्ति शर्मा - अद्वैत वेदान्त इति. तथा सिद्धान्त पृ. १४ (२७) तंह वाश्यमानाऽभ्युवाच - भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं. ते कृत्यमिति । किपरक्तं यामादहमासिधम् । किं तद्यव्क्तं यन्म कृत्यमिति । साऽब्रवीदबिजेयं हि तत्सौम्य लेजः । वदावजेयं तदव्यक्तम् ॥ -- अव्यक्ता. १.४८-४८५ (२८) अथापश्यदृचमानुष्टुभी.....नमोनम इति ॥ - अध्यापको. दु. ४८.२ (२४) जननमरणकरणाना प्रतिनियमादयुगपत्प्रवृत्ते च । पुरुयबहुत्वं सिद्ध मुण्यविपर्यया चैव ॥ -- सारख्यकारिका है। ७८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy