________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८) () डॉ. दासगुप्ता, भा. द. का इत्ति पृ. २२५ (30) ....एवम् विष्णु म वा एष एक स्त्रिधाभूतेऽष्टधैकादशभा द्वादशवाऽपरिमितवा चोद्भुत नुदभूतावाद्भूतेषु दरांत प्रतिष्ठा सर्वभूतानामधिपतिर्वभूवंत्यसाचात्मान्तर्बहिश्चान्तहिच ।।
-मैत्रा, उप. ||४.६३
(१)
डॉ. दासगुप्ता . भा. द. का इति पृ २२६
(३२) जन्मदिव्यवस्थातः पुरुषबहुत्वम् ।
उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव बटादिभिः ।
उपाधिभिद्यते तु तद्वान् ।
- सारख्यसूत्र १.४१,५०, ५१ (33) अथान्यत्राप्युक्तः यः कर्ता मेऽय... भूतात्पोपसंश्लिष्टत्वात् ।।
- मंत्रा. उप. ३.३ (३४) न तदस्ति पृथिव्यां वा, दिवि देवपु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्त, यदभिः यात्रिंभिर्गुपैः ।। ऊध्वं गच्छन्ति सत्वस्था. मध्यं तिष्ठन्ति राजमाः । जयन्यगुणवृत्तिस्था, अधो गच्छन्ति तामसाः ।।
~ गीता १८.४० १४.१८
ऊध्वंसावविशाला ।
खमोविशाला मुलनः :
पध्यं रजोविशाला।।
सांख्यसूत्र . ३.४८-५०
(३५) अकारो राजसो रक्तो ब्रह्मा वेटन उच्यते ।
उकार: साविकः शुक्लो धिष्णुरित्यभिधीयते ।। पकारस्तापस: कृष्णो घुद्रश्चति तथाच्यते । प्रणयात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः ॥
- गोडा . 1. ७५.७६ (3) सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चल च रजः ३
गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।।
- सांख्यकारिका ३
७८
For Private And Personal Use Only