________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) तस्माच्च विषासात्सिद्ध साक्षितवमस्य पुरुषस्य ।
कैवल्य माध्यस्थ द्रष्टत्वमकर्तुभावश्च ।
- सांख्यकारिका १९
निगुंणादिश्रुतिविरोधश्चेति ।।
- साख्यसूत्र - १.५४
(13) ॐ नित्यं शुद्ध बुद्धं निर्वकल्प......पुरुषा विश्चतेजप्राज्ञत्पानश्चेति ।
विश्वो हि.....सर्वसाक्षीत्यत्तः परः ॥
-- योगचूडामणि उप. ७२
(१४) ....तच्च कार्य प्रकृतिविरुपं प्रकृतेरसदृशम् ॥
- साग्थ्यकारिका (१५) श्रीमद् भागवत्-एकादश स्तंभ....... (३६) अविकल्पो दैवस्तैर्यग्योन्कन्ध पञ्चश्वा भवति ।
मानवश्र्धेकविधः समासतो भौतिक सर्गः ॥
- सांख्यकारिका ५३
देवादिप्रभेदा ।
- सांख्यसूत्र ३.४६
(१७) पूर्वो:पन्नमसक्त नियतं पदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोग भावरक्षिासित लिङ्गम् ।।
- स्वख्यकारिका ४०
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नंतरस्य।
सप्तदशैकं लिङ्गम् ॥ व्यक्तिभंदः कर्मविशंपात् ॥
- सारख्यसूत्र-८.१.१५ (५८) सूक्ष्मशरीणि सप्तदशावयबानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिपनसी कर्मेन्द्रियपञ्चकं वायुपञ्चक ति ।.../
- श्री सदानंद वेदान्तसार - १७. पृ. ४२
संपादक : प्रि. ड. सी. एल. शास्त्री
आदि
For Private And Personal Use Only