SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रऽ२-४ સામવેદ, ઉપનિષદોમાં પ્રતિપાદિત તત્ત્વજ્ઞાન Rive - ४.१ मंत्यनोंध: (1) सांख्ययोगों स्थाबालाः, प्रवदन्ति न पाडताः । एकमप्यास्थितः सम्यगुभ्योयि-दसे फलम् ॥ -गांता ५.४ (२) मा न. ६.. REATEti ति ५.३७-३८ (3) *२६, नासदीय सूकत (४) मता न. ६., M. 1. लि. ५. ३८ (५) अस्ति खल्वन्यपरो भूतात्माऽऽख्यो तम्यानुफाभिभूयमानः परिभूपतीति ।। - मैत्रायणी उप. ३.२ (6) डॉ. दासगुप्ता, I. द. का इत. पृ. २१७ (७) मूलप्रकृतिविकृतिमहादाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकरो न प्रकृति विऋतिः पुरुषः ॥ -- सारख्यकारिका "३" (८) मा प्रसूतं कापिलं....... - मैथी उप. २.४ (1) पुरषार्थज्ञानमिदं गृह्म परमपिणा समाख्यातम् । - सान्त्यकारिका ६२" (१०) तस्मिन् पुरुषाश्चतुर्दश जायन्त.... संवत्सराधिजायन्ते ।। - महो. १.१-६ (११) सत्वरजस्तममा साम्यावस्था प्रकृतिः, प्रकृतेर्महान्पहतोऽहंकारोऽहंकारात्पक्तन्मात्राण्युश्यामन्द्रिय, तन्मात्रयः स्थूलभूतानि, पुरूप इति पंचविंशतिर्गणः ॥ - सारख्यसूत्र १.६१ ।। For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy