________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रऽ२-४ સામવેદ, ઉપનિષદોમાં પ્રતિપાદિત તત્ત્વજ્ઞાન
Rive - ४.१ मंत्यनोंध: (1) सांख्ययोगों स्थाबालाः, प्रवदन्ति न पाडताः ।
एकमप्यास्थितः सम्यगुभ्योयि-दसे फलम् ॥
-गांता ५.४
(२) मा न. ६.. REATEti ति ५.३७-३८ (3) *२६, नासदीय सूकत (४) मता न. ६., M. 1. लि. ५. ३८ (५) अस्ति खल्वन्यपरो भूतात्माऽऽख्यो तम्यानुफाभिभूयमानः परिभूपतीति ।।
- मैत्रायणी उप. ३.२
(6) डॉ. दासगुप्ता, I. द. का इत. पृ. २१७ (७) मूलप्रकृतिविकृतिमहादाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकरो न प्रकृति विऋतिः पुरुषः ॥
-- सारख्यकारिका "३"
(८)
मा
प्रसूतं कापिलं.......
- मैथी उप. २.४
(1)
पुरषार्थज्ञानमिदं गृह्म परमपिणा समाख्यातम् ।
- सान्त्यकारिका ६२"
(१०) तस्मिन् पुरुषाश्चतुर्दश जायन्त.... संवत्सराधिजायन्ते ।।
- महो. १.१-६
(११) सत्वरजस्तममा साम्यावस्था प्रकृतिः, प्रकृतेर्महान्पहतोऽहंकारोऽहंकारात्पक्तन्मात्राण्युश्यामन्द्रिय, तन्मात्रयः स्थूलभूतानि, पुरूप इति पंचविंशतिर्गणः ॥
- सारख्यसूत्र १.६१ ।।
For Private And Personal Use Only