________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
मोयंति, कीलंति, जं किमवि जंपेमाणा य पगन्भंति" । पिसुणिग्रं धणदत्तेण। ___चित्तं ! धुत्तसेहराणं अलक्खणिज्जा वंचरणप्पणाली । वयणेसु अण्णं, अण्णं पुण विआरेसु । तेसिं महुरं जंपणमवि विस-मीसित्रं । तेसि हसिरा आगिई वि कसाय-कलसा विगिई। तेसिं सम्माण दाणं पि अलक्खिअ-मायाविआणं । खणं पि तेसिं संगई, पचक्खं दुग्गई। अहवा किमेआरिसं कज्जमकरणिज्जं जंण समायरेइ दुज्जणो जणो ? अलं तेसिं कहाहिं ।
पुणरवि वंचगेण महुलित्त-खग्ग-धारा-समाए सरस्सईएर पवंचिअं--"ता सोम्म ! एहि मए सद्धिं मह-गिहपेरंतं, देमि तिण्णि आणयाणि तुह । अत्थि मणुअ-दिट्ठीए तुममवि भायरो मे, किं बहु-प्पलावेण ?
केरिसो किवालु'त्ति कप्पेंतो भद्दो जिणदत्तो तमणुगओ। छूढो' कट्ठभारो। गहिआणि वारमाणेणावि तेण पसज्झं दिज्जमाणाणि तिण्णि आणयाणि । “ण अओ उड्ढं तुमए कत्थइ भमिअव्वं कट्ठभारं विक्केउं पइदिणं । अहमेव निच्छिअ-मोल्लेण गहिस्सं तं । किं किं ण जुज्जइ जेट्ठासमीणं गिहम्मि, कळं तु पुण णिच्चं वावारणिज्जं वत्यु" संतयंतेण साहिलं तेण । __एगो च्चिय थिरो गाहगो संवुत्तो'त्ति जिणदत्तो जत्थतत्थ भमण-संतत्थो मोमुइओ जाओ। किं रहस्सं ति तहवि
For Private And Personal Use Only