________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
रयणवाल कहा मुणिज्जमाण-सब्भ-पुरिसस्स वग्गु-भणिइं उज्जुहिअयो अलद्ध-वंचणा-रहस्सो रिणआसयेण परासयमंकेमाणो सेट्ठी आणंदिओ जाओ, साहेउं च पउत्तो-“सुकई ! सुठ्ठ वागरणं भवओ, णाहं काहं मुहा पलावं। णूणं विक्केअणिज्जो मए कट्ठभारो। अण्णहा कहमम्हारिसाणं चलइ गिहत्थासमो ? णिच्चं णव-खणिअ-कूवस्स गीरं पिएमो अम्हे । णो भवारिसारणं पिव कोसपरिवडढणावसरो अम्हारिसाणं । भारिआए ताव मोल्लं केवलमड्ढीइज्जाणयमेतं । ण इओ अइरित्तं ण उण ऊणयं जइ घेतव्वं तरिहि......." __ अलक्खियामरचंदणेदंपज्जस्स रिजुमइणो जिणदत्तस्स भारहिं णिसमिऊण पयारण-कुसलो सो हट्ठतुट्ठो जाओ। "साहुं साहुं भो भद्द ! समुइअं मोल्लं तुमए मग्गिअं, मए वि एदहमेत्तमेवाणुमिग्रं । महाकढिणायासस्स तुम्हारिसाणं जहत्थं मुल्लंकणं कायव्वमम्हारिसेहिं ; इअरहा सेअ-बिंदु-सित्तो कओ परिस्समो अवमणिज्जइ। हंदि ! केरिसमंधयारं ! जे सययं परिस्समेंता, ससरीर-सुहमवि अवगणेता, सीआतवाइ-किलेसं सहेंता, दुहिआ पिवासिआ अलद्धावासा अणासाइअ-विज्जाब्भासावसरा लुक्का तहा णगिणा अवेखि - ज्जंति, दुगुच्छिज्जति य । तओ विवरीआ पर-परिस्सम-लाहलोलुहा णाणा-कुडिल-कला-कलाव-कोविआ हिअय-विहूणा मणुअ-धम्मवंझा धणकुबेरा विसालावासा वत्थालंकार-विहूसिआ णाणावाहण-परिइण्णा पिचंडिला अलसा चिट्ठति,
१ वल्गुभणितिम् २ करिष्ये ३ अढ़ाई आना ४ अलक्षितामरचन्दनैदम्प
For Private And Personal Use Only