________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा गिरिकंदरीए दिव्व-णियम-प्पहावेण अमरचंदणस्स संघाओ दिट्ठो। णिभालिऊण जहेच्छि दव्वं पसण्णमणो सेडिओ जाओ, किंतु विहि-दोसेण दक्खेणावि एइणा' ण लक्खिग्रं हरिचंदणं'ति । धी धी धी ! विवरीए विहिम्मि चेअणावि चुक्किअ-केअणा संपज्जइ। संदाणिओ दढो तस्स भारो तक्कालं । मत्थयम्मि काऊणं णयर-दिसं पच्चावलिओ। णयर परिसरम्मि एज्जंतस्स धुत्त-सिरोमणी धणदत्तो उप्फुल्ल-वयण-कमलो वि कलुसिअंतक्करणो अकम्हा संमुहमागओ । महमहिग्रं कट्ठभारमवगंतूण अच्चंतं विक्खापण्णो' सो । अहो ! अस्स अयाणगस्स सिरंसि अमरचंदणं कुओ आगयं ? अहवा घुणक्खरोयणाओष एत्थ संगओ। किं वा ण लद्धो बालिस बंभोण चिंतामणी ? जाउ पयडी वि कोउहल्ल-तप्परा हवइ । गिण्हेमि किर अस्स मूढयाए अतुल्लं लाहं । पचक्खमवि गंधुग्गिरण जेण ण लक्खिज्जइ तेण मूढेण चंदण-सब्भावोवि णूणमलक्खिओ हवेज्जा । इअ विचितिऊण-उसलिअ-रोमकूओ धुत्तताए सप्पेमं जिणदत्तं वाहरिउं पउत्तो-"भायरं! किं विक्केअणिज्जमिंधणमिणमो ? जइ अत्थि ? तरिहि जहोचिअ-मुल्लमग्गणं कायव्वं । सप्पुरिसाण एसा चिय पणाली जं ते ण मुहेण मिच्छा जपणं कुव्वंति । एगहुत्तं कहियं ण उण परावत्तंति । मुहागिईए तुम पि 'भद्दपुरिस'त्ति लक्खिज्जसि । ता जहेच्छं मोल्लमाविक्करणिज्जं । अहम वि ण तं परावत्तिस्सं समुइअं।" आयण्णिअ
१ एतेन २ स्खलितकेतना 'चुक्कादेशः' ३ प्रस्फुटद्-गन्धम् ४ वीक्षापन्नः----
For Private And Personal Use Only