________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७४
Acharya Shri Kailassagarsuri Gyanmandir
रणवाल कहा
इओ पडिक्खमाणा पइदेवं भाणुमई ट्ठिआ उडज दुवारम्मि | कहं णागया अणावहि अज्जउत्ता ? किं णवीणमरिट्ठ उप्पण्णं ? एवं चिरपडिवालेमाणीए ताए रायणपहमोइण्णो रयणवाल- पिआ । मोअ-मेउरा जाया जाया । रणरणयमावण्णाए' ताए उट्ट कि - " कहं चिराइयं अज्ज अज्जउत्तेहि ? कहमुव्वायं दीसइ भे अंगं ? कत्थ विच्छडिआ' सिरम्मि णिज्जंती इंधण भारिआ ।" एवं पेमिल्लाए सहम्मिणीए अणेगाओ पहाओ " पत्थुआओ ।
·
तत्त - गहिर - मुद्दा सेट्ठिणा पयडीकयं - " पिये ! अत्थि पाउस - कालो । दुल्लहं सुक्कं कट्ठे । तं दुं दुल्लमाोण मए एत्तिल्लो' समयो अइवाहिओ, परंतु ण लद्ध जहेच्छिअं वत्थु । वय-भंग-भीरुणा मए ण आणिअं सच्चित्तं ट्ठ | तो रित्तहत्थो किर पुरण आगओ म्हि । रयणमायरं ! निच्चलं रक्खियं वयं णिच्छियं रक्खा - कारगं हवइ ।"
“सम्मं चितणं अज्जउत्ताणं । ण तुच्छ भंगुर - पोग्गलिअसुहाणं कए णं अतुच्छामरज्झत्थ-सुहाणं हाणि करेइ सुण्णमणुओ । सुवे परज्जु वा जं पावणिज्जं तं पाविस्सामो, का चिता ।" रिगवेइयं पियधम्माए सहम्मिणीए रिब्भयं ।
ए खु सुधम्म- पत्तीए पच्चक्खं दिसणं । अहो ! एआरसीए आवयाए वि ण एएसि मणो चावल्लं पत्तो । बिइओ दिअहो वि अलद्ध-लक्खो णिग्गओ । तइअम्मि दिवसम्मि णीरंध वणविभागे बंभम्ममारोण सेट्टिणा एगाए
रणरणकं औत्सुक्यम् २ परिश्रान्तः ३ विच्छर्दिता त्यक्ता ४ नीयमाना ५ प्रश्नशब्द: प्राकृते स्त्रीलिङ्ग ेऽपि यथा - पण्हावागरणं ६ तत्त्वगम्भीर मुद्रया ।
1
For Private And Personal Use Only