________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
रयणवाल कहा मूसलधारं मणे पडिउ लग्गा पाणाला। अणग-णईरूवमुररीकयं णयरवीहीहिं । उण्णीरा संभूआ खणेण तलिमणीरा अवडा' । उप्पवाहा' जाया जलरासि धारेउमक्खमा तुच्छा तडागा। पडिपुण्णाओ निण्णगाओ विअड-तडाओ संजायाओ। णट्ठ तत्तीए णामहेयं । कण्णं गओ सव्वेसि सव्वओ समयमहुरो ददुराण रावो । विणिद्दा जाया चिरमुच्छिआ जीवणधणं पप्प वणराई । कया किसि-कारगेहि किसि-उवगरणेहिं सद्धि बलद्द-पूआ ! लक्खिअ-णक्खत्तबला गहिअ-सुह-सउणा केआराहिमुहं णिग्गया एए बीअववणहूँ । अहो ! सव्वंगिअं सुदेरं पत्थरिग्रं समंतओ।
इओ सुविहिअ पच्चस कालिअ-धम्म-कज्जो जिणदत्तो खंधारोविअ-कुढारो चलिओ कट्टहारगेहिं सद्धि कटुभारं णेउवणाहिमुहं, परंतु सुदुल्लहा जाया सुक्क-कट्ठ-संपत्ती तारिसे पाउस-कालम्मि । जत्थ पस्सई तत्थेव परिहरिअॅ. हरिअ-कुप्पासा छज्जए" पुढवी। सुक्का कुडिल्ला वि लद्धाऽहिणव-कुचला-ओवासए रुक्खाणं ओली। कुड्ड ! णस्थि ओआसो किर सुक्काणं रुक्खाणं । अत्थि णियमो जिणदत्तस्स हरिअ-रुक्खे छेउ गहिअ-दुआलस-सावग-वयेसु । बहुगविट्ठमवि ण पत्तं सुक्कं कट्ठ कत्थइ एएण। संपइ किं कायव्वं'ति चिंतापरो संवुत्तो सो। रक्खिए वयम्मि ण सुरक्खिआ चिट्टई आजीविआ । अण्णेहिं कट्टहारेगेहिं विसयं वज्जरिग्रं-"भद्दोसि तुमं ण जाणासि जं संपइ
१ अवटा:-कूपाः २ उत्प्रवाहाः ३ केदाराभिमुखम्-क्षेत्राभिमुखम् ४ परिधृत-हरितकुर्पासा ५ शोभते-यथा--अग्घइ, छज्जइ, रेहइ, विरायए, सोहए
For Private And Personal Use Only