________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
रयणवाल कहा
५
निसीहिणीए' सत्तरं पलाणो "त्ति' । ताला किविणस्स मणो पमोअ - मेउरो जाओ । अहह ! सुहं मे अइ सुहं ! अणायासं महं मणोभावणा फलवई हवीअ' । दायव्व-दविण वुड्ढीभार- विखुध्दो अहमण्णो ण कयाइ पच्चावलिहिइ एत्थ वराओ जिणदत्तो । आगास - कुसुमाइआ इमिआ कप्पणा जमेसो पच्चावलिओ संतो सकुसीअयं दव्वं उत्तमण्णाणं पच्छाकरिस्सर, तहेव पुत्तं पुण रोहिइ सो णित्रं गेहं 'ति तओ णीसंदेहं भूओ मे गिहप्पईवो रयणवालो बालो । asa - किवा कमवि अपूरणिज्जा खई पुण्णा । दुब्भरं अखायं विहिणा समतल भूयं । नूणं उप्पण्णो मे महाकट्ठसंचिआए विभूईए भविस्संतो सामी । एवं कप्पणा महुरं भविस्सं चितेंतो णिग्विणो वि मम्मणो करेइ अणेग- जयणाई डिभट्ट । णिणि बड्ढमाणो अंकाओ अंक साहरिज्जमाणो छावो अईव पिओ पडिभासेइ । आणिआणि अणेगाणि कीलणयाणि पोअ-मण-परितुट्ठकारयाणि । आगरिसणकारगेहि वत्थेहि चिचिल्लिओ, लहू-सोवण्णिअ- वलएहिं हत्थेसु समलंकिओ, मोत्तिअ - मालाए कंठम्मि मंडिओ, महग्घेहि ताकेहि कण्णेसु पसाहिओ य एसो | मा गं नयणोसो होउ 'त्ति कज्जल-बिदूहि णिडालम्मि बाहुजुअलम्मिय सामलिओ' । किं बहुणा, ण णाममेत्ता वि तुडी विज्जइ अस्स परिवालणम्मि |
♦
इअ सिरिचंद मुणि विरइआए पुत्त जम्म- देसचाअवसंतपुरागमणाइभावसंजुत्ताए रयणवालकहाए बीओ ऊसासो समत्तो ||२||
For Private And Personal Use Only