________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो
६५
न धर्मकार्यं विस्मर्तव्यम्' इति सत्पुरुषाणां लक्षणम् । अथवा अग्निपरीक्षोत्तीर्ण सुवर्णं किं न भवति देदीप्यमानम् ?
उदिते दिनकरे तत: चलित एतो अग्रतः । एवं प्रतिदिवसं अविच्छिन्न प्रयाणैः लम्बां वर्त्तनीं अतिक्रामन्तो नानाविधानि कष्टानि क्षममाणी विविध भीषण वनाटवि पर्वताखात - सरिदादिकं कथं कथमपि उल्लङ्घयन्तौ पुत्रविषये बहुविकल्पयन्तौ च अन्ते दक्षिणापथ-तिलकभूतं नानाविध वाणिज्य - लब्धप्रतिष्ठं रम्यं दर्शनीयं वसन्तपुरं नाम नगरं प्राप्ती । कुत्र गन्तव्यं किं अनुष्ठातव्यं कथं प्राणवृत्तिः कर्त्तव्या च सम्यक् परिचिन्तितं विसृष्टं एताभ्याम् । 'न पराश्रयीभूतं जीवनं जीवितव्यं' इति पूर्वनिश्चयानुसारेण न नगरे गतौ इमौ । किन्तु पुरस्य बहिः सुरम्यस्थले एकं उटजं निर्माय मृत्तिका - गोमयेन लिम्पयित्वा सर्वं व्यवस्थितं कृत्वा सुखं तत्र न्युषितौ दम्पती | आजीविकानिमित्त श्रेष्ठिना आनीतो मूल्येन एकः कुठारः । अटयित्वा अटवीं आनयति काष्ट - भारिकां, विक्रीणाति च नगरमध्ये । तया यत् प्राप्तं भवति तेन समयज्ञा भानुमती आयानुरूपं व्ययमाना सन्तुष्टं गार्हस्थ्यं सञ्चालयति । देशान्तरे केनाऽपि अनुपलक्षितौ एतौ तादृशेन साधारणेन कर्मणाऽपि अव्रीडितो वेलां अतिवाहयतः ।
यदा आकणितं मन्मनेन यद् जिनदत्तो भार्याद्वितीयः केनापि अलक्षितो जन- रवेण लज्जितः दुर्विधिना तर्जितः तूष्णीकः निशीथिन्यां
पयवी ( पाइयलच्छी० ८३) । २ उटजम्- 'कुटिया' इतिभाषा । ३ अव्रीडिताः
४ यदा ।
For Private And Personal Use Only