________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहाँ
जत्थ कत्थइ साहीणं जीवणं जवेहामो ! पलाइग्रं रित्थं ण दुक्खमिणं, परं मा गच्छउ अप्पणियं धरणं साहिमाणं । किं तेण ताडिअ-सिरेण साण-जीवणेण जत्थ णत्थि गाममेत्तमवि मणुअ-गुण-मुल्लंकणं ।" अज्जउत्ता पमाणं'ति कहमाणीए भाणुमईए मोणमालंबिधे। ___ सरपालिगय-वडरुक्खस्स हेतु अइवाहिओ णेहि मज्झंदिण-तत्ति-समयो । अवरहम्मि पुणो पट्ठिआ एए दक्खिणाए दिसीए । बोलीणाए महत्तमेत्ताए रयणीए लद्धो दंपईहिं सुरक्खिओ एगो वणणिउंजो। तत्थ गहिआ णेहिं पहविस्संती। वण-फलेहिं कया उभरपुत्ती । पत्थरिआ कयलीदलाण सेज्जा। कयं सयणं तहिं । परंतु णागच्छइ पुत्तविरह-विदुआ णिद्दा । जाउ अच्छिणिमीलणं लहंता वि पच्चक्खं पुत्तं पेक्खेंता कहेंति-"पुत्त ! मा रुअसु, जणणीउच्छंग-सुह-वंचिओ तुमं । आसासमीविओ" ण सोवि समयो दविट्ठो जत्थ अम्हाणं चिरं विरमालिओ मेलो संभावी। दुन्विहोऽयं कालो वेलाविवागेण बुब्बुअ-विलायं विलीणो होहिइ । सयं णट्ठा भविस्संति सब्वेवि पडिवक्खा संजोगा" एवं कहेंता कप्पंता जाव जागरूआ हवंति ताव पुत्तमसक्खं करेंता सव्वमिणं सिविणरूवंति मण्णंता विहिं पच्चारेति । एवं पासाई परिवट्टमाणेहिं एएहिं जहा कहंचि रयणी उवप्पहायं णीआ। पच्चहियं पच्चूसकालिगं आवस्सयं सामाइआइ-किच्चं सद्धाए भत्तीए अणुचिद्विग्नं दंपईहिं । आवया
१धनम् २ आत्मीयम् ३ अधः 'अधसो हेटू (हेम० २-१४१) ४ मध्यन्दिनतप्तिसमय: ५ आशासमीपितः ६ प्रतीक्षितः । यथा-विरमालिअं विहीरिअं
For Private And Personal Use Only