________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
रयणवाल कहा
सयमेव । संपइ किवाए मणं उरालं किच्चा ण उट्ठाविअव्वा अम्हे" णिवेइयं सब्भावणाए सेट्टिणा ।
"अलाहि मणुअत्तणोवएसेण ? भमंति अणेगे पस्सओहरा महुरं जंपेमाणा वेस-परिवट्टणेण लोनं पम्हुसंता' । ता पस्संतु अवरं ठाणं ? ण एत्थ खणमवि चिट्टिअव्वं तुम्भेहि " सगरिहं फुडं पडिसिद्धं ताए ।
एवं हिसामिणीए अव माणिआ एए झत्ति पोट्टगं गहिअ अग्गओ सरिआ । हंत ! को पडिपुच्छे दरिद्द - मुद्दिअ-भागहेयाणं सुहं दुहं ? आवयाए णिआ अवि पारक्केरा, ता अपरिचिआणं तु का कहा ? णूगं ईइसो एस संसारो । एत्थ अब्भच्छा हिव्व सव्वावि चंचला लीला | गाढसिरहे वि इह अपीईए उग्गमो । दिव्वुज्जोए वि अस्सि अंतरहिआ तमिस्सरेहा । महुरालावम्मि वि एत्थ कडुत्तिप्पसंगो । धी धी ! तहवि कहं संसारीणं नाणलोयणा मुद्दिआ ? पराहवंति पइपयं सज्जुक्का " तारिच्छा अणुहवा, तहवि ण कहं परिष्फुरेइ अंतरंग वेरग्ग ? हरे ! गाढमावरणमण्णाणस्स । पच्चक्खमवि ण कहं घेप्पइ ' मोहधिट्ठा मईए ।
७
भाणुम संमुही कुणमारणेण सेट्टिणा साहित्रं - " भज्जे ! अणणुकूला अहा अम्हेच्चया संपइ । तम्हा एआरिसा पुवं अणणुहूआ पसंगा आवड॑ति । तहावि गाई विमणदुम्मेणेहिं होइअव्वं अम्हेहि । एत्थ हु परिक्खा रणे चिरपालिअस्स धम्मस्स । अओ उड्ढं अम्हे ण कस्सइ सरणं' वच्चिहामों ।
१ पश्यतोहराः २ प्रमुषन्तः - चोरयन्तः ३ चलिताः ४ अन्तर्हिता –छन्ना
For Private And Personal Use Only