________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८
रयणवाल कहा
मग्गओ' केइ सेट्टिं मग्गमाणा' मग्गआ आगच्छिअ गमणविक्खेवं कुणिज्ज' त्ति पुणरवि अग्गओ चलिओ सेट्ठी । इयं पंडिअग्गेमाणी भज्जा चलणाणब्भत्थचलणा५ खलेइ उच्चावयम्मि हम्म । कयाइ तिक्ख पाहाण खंडेण अप्फलिआ अग्गगामि पई सखेअं सद्दइ । चलिश्रं रुहिरधारं तज्जुग्गुवाएण साहरइ ससाहसं सेट्री । मज्झ दिणयरस्स तावेण संतत्ता एग्गस्स सण्णिवेसस्स मज्झयारम्मिट गया एए । कस्सइ धवल मंदिरस्स बहित्ता सच्छायं सुघडं वेइयं' विलोइअ मज्झणि वेलं अइवाहे मत्थयगयं पोट्टलिअं रक्खिऊण एगओ ठि । अग्गे कत्थ वच्चणिज्जं कि करणिज्जं ति वीमंसणपरा संलविउ लग्गा ।
Acharya Shri Kailassagarsuri Gyanmandir
50
तक्कालं चिअ वायायणेण एगाए वामलोअणाए णिअमंदिर - वेइआए केई अणुवलक्खि अद्धणीणा आलवमाणा ठिय' ति णिहालिआ । एक्कसरिअं " सा तहिं समागया । णयणेहि असिणेहं दरिसमाणी वज्जकक्कसाए गिराए वज्जरिउ उत्ता - " कहं भो ! ठिआ एत्थ अपच्चभिण्णाया अवि अम्हकेर - मंदिर - वेइआए ? अणुवलक्खिआणं ण वयं ठाणं दाउ समत्था तम्हा वच्चंतु, सिग्धं वच्चतु भो ! केसिचि तुम्ह उवलक्खिआणं गेहम्मि ।"
93
१४
"पहिआ " अम्हे मज्झह - कालम्मि वीसमण ठाणं पेक्खिअ किंचि - कालं ठिआ । भइणि ! मणुओ मणुअस्स आस पत्थर | वच्चिस्सामो अम्हे अवरहकाले अग्गओ
१ पृष्टतः २ गवेषयन्तः ३ मार्गका : 'मांगने वाले' इतिभाषा ४ अनुव्रजन्ती ५ चलनाऽनभ्यस्तचलना ६ आस्फालिताः ७ संवृणोति 'संवृगे: साहरसाहवौ'
For Private And Personal Use Only