________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
रयणवाल कहा
पियामही समाणा वीसत्था समोसिआ' थेरी सणियं वाहिता । साहिओ सव्वोवि जहातहं वृत्तंतो । परिचिआ कया सव्वेहिं अज्जंतकाल - कज्जेहिं । समप्पिओ सव्वओ णिअ- हम्मियस्स सुरक्खाभारो । दिण्णं पुण दारजंतुग्घाडणयं तालिआणं गुच्छगं । अंते णिवडिऊण ताए चलणेसुं गहिआ सोहदपुण्णा आसीसा । गहिऊण मत्थए पाहेय- पोट्टलियं भज्जा' बिइज्जओ 'मा कोइ णे पलोएउ "त्ति संकिओ सणिअंसणि सरमाणो रयणवालं बालं मणमि सरमाणो गाढंधयारम्मिविलीणो ।
किं किं कप्पेइ वराओ अप्पण्णू मणुओ, किंतु दिट्ठ किपि अदि घडे । विहि-पवण - पणुल्लिआणि' अब्भाणि विव द्वाणि हवंति जंतूण आसा - विआणाणि । हा ! दुरहिगमा भाविणी परिणई इह चम्मच क्खुधारिणा मच्चेण । पेच्छंतु पचक्खं जिणदत्तस्स विहि-पराहूई । काए काए ह -विसालाए आसाए पुत्त - पत्थणा कया, तत्थ केरिसो अणअहिलसणिज्जो समयो आवडिओ । जस्स पुरओ अणेगे भिच्चा पंजलिउडा ठिआ 'को आएसोत्ति वयणं पुप्फी कुणमाणा आसी, सो अहुणा अलक्खिओ मत्थयत्थ - पोट्टलिओ संगोविअ - णियत्थित्तो सहि सहोअर - सहाय - वज्जिओ पुत्तवियोग-संखुद्दो
हणीए सद्धि वाण - वेलविओ एगागी वच्चइ | कहं कहंपि तीरिआओ" तेहिं णयरवीहीओ पच्छण्णयाए । एयरप्पओली जया एहि पिट्टओ कया, तया णं काई अणाचिक्खणिज्जा
-
१ प्रातिवेश्मिकी २ व्याहृता ३ भार्याद्वितीयकः ४ अस्मात् ५ पश्यतु
For Private And Personal Use Only