________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५
बिइओ ऊसासो विश्वस्ता समोषिता (प्रातिवेश्मिकी) स्थविरा शनैः व्याहृता। कथितः सर्वोऽपि यथातथं वृत्तान्तः । परिचिता कृता सर्वैः आयतिकालकार्यैः । समर्पितः सर्वतः निजहर्म्यस्य सुरक्षाभारः । दत्त पुनः द्वारयन्त्रोद्घाटनकं तालिकानां गुच्छकम् । अन्ते निपत्य तस्याः चलनयोः गृहीता सौहार्दपूर्णा आशीः। गृहीत्वा मस्तके पाथेयपोट्टलिकां भार्याद्वितीयकः ‘मा कोऽपि नौ प्रलोकयतु' इति शङ्कित: शनैः शनैः सरन् रत्नपालं बालं मनसि स्मरन् गाढान्धकारे विलीनः ।
किं किं कल्पते वराकः अल्पज्ञो मनुजः, किन्तु दिष्टं किमपि अदृष्टं घटयति । विधिपवनप्रेरितानि अभ्राणि इव नष्टानि भवन्ति जन्तूनां आशावितानानि । हा! दुरधिगमा भाविनी परिणतिः इह चर्मचक्षुर्धारिणा मयेन । प्रेक्षन्तां प्रत्यक्ष जिनदत्तस्य विधि-पराभूतिम् । कया कया नभोविशालया आशया पुत्र-प्रार्थनाकृता, तत्र कीदृशः अनभिलषणीयः समयः आपतितः । यस्य पुरतः अनेके भृत्याः प्राञ्जलिपुटाः स्थिताः 'क: आदेशः' इति वचनं पुष्पीकुर्वाणाः आसन्, स अधुना अलक्षितः मस्तकस्थपोट्टलिक: संगोपित-निजास्तित्वः सखि-सहोदर-सहाय-वजितः पुत्र-वियोगसंक्षुब्धः गृहिण्या साधं वाहनवञ्चितः एकाकी व्रजति । कथं कथमपि तीरिताः ताभ्यां नगरवीथयः प्रच्छन्नतया । नगरप्रतोली यदा आभ्यां पृष्ठतः कृता, तदा 'ण' कापि
६ स्मरन् ७ विधि-पवन-प्रेरितानि ८ नभोविशालया ६ वञ्चितः १० तीरिता ।
For Private And Personal Use Only