________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
रयणवाल कहा विचित्तमवत्थं पत्तो जिणदत्तो संपइ कि कायव्वं' ति परामरिसइ' भज्जाए सद्धि । दविण-विणिमयेण रक्खिओ पुत्तो परगिहम्मि' त्ति जणाववाय-भीरुओ कहं मुहं दरिसणिज्ज' ति लज्जिओ । अंतम्मि अविण्णाय-वइअरे२ णायरजणे पच्छण्णयाए गिह-णयर-देस-परिचाओ कायव्वो, इअ उभयसम्मओ निच्छओ जाओ। उतत्थमणाए भाणुमईए सव्वं गिहभण्डं ववट्ठिअं कयं । आवस्सयवत्थूणं एगा लहुवी पोट्टलिआ सज्जीकया। अणेगदिण-भक्खणारिहं सूखडिआइयं किमवि पाहेयं पुण विणिम्मिअं । सव्वमिणं कज्जं मा परेहि लक्खिज्जउ' त्तिबद्धकवाडं ताए अणुट्ठिअं । पुत्तविओगविहुरो अईव पलंबो वि वासरो गिह-कज्ज-गुरुअयाए कहं कहमवि पुण्णत्तणं पत्तो। पगासपगरिस-वंझा संझा संमुहीणा संपण्णा । पेरंत-कालिमाए लालिमाए थोव-कालिओ अहरराओं दंसिओ । पाउक्कय -लद्धावसर-सिद्धतं धंत' वित्थरिउ लग्गं । किं करणि ज्ज अम्हेहि ति बिंदुआगारा तारा अणंतम्मि मंदमऊहेहि आलोए उपउत्ता । माया इव संतिप्पया राइ'त्ति जाया झडिति मउलिअ-झपंणिआ डिभा । अण्णुण्ण-संदिद्धाइं विउत्ताइं चक्कवायाणं जुम्माइं। सक्खं लद्धलक्खा संभूआ तक्कराणं मलिणा भावणा ! सव्वेवि सग्निहत्था सगिहत्था जाया जायाहि अणुणोयमाणमाणसा। एआरिसीए तमिस्साए अणुऊलो अवसरो पलायणस्स'त्ति मुणिऊण जिणदत्तेण एगा कयण्ण दक्खा
१ परामृशति २ अविज्ञातव्यतिकरे ३ व्यवस्थितम् ४ 'सूखडी' देशीयशब्दः गुर्जरदेशप्रसिद्धः ५ पाथेयम् ६ प्रकाशप्रकर्षवन्ध्या ७ अधररागः ८ प्रादुष्कृतलब्धावसरसिद्धान्तम् ६ ध्वान्तं-तिमिरम् १० मन्दमयूखैः ११ मुकुलित
For Private And Personal Use Only