________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो
सुरापितं तं सुकुमालं बालं हसन्तं सन्तं गृहीत्वा झगिति गताः ते मन्मनसमीपम् । प्रकटीकुर्वद्भिः यथाकथितं मात्रभिप्रायं तैः दक्षतया समर्पितः स स्वामिने।
अनेक-सामुद्र-सुलक्षणलक्षितं प्राप्तानुकूल-ग्रहबलं भविष्योज्ज्वलं अर्भकं निभालयित्वा मन्मनः श्रेष्ठी उत्फुल्लो जातः । वन्ध्यायाः निजायाः भार्यायाः अङ्क देवापितं पुत्रपारितोषिकं स्थापयता तेन प्रादुष्कृतम्"प्रिये ! केन उप्तः सिक्तश्च कल्पतरुः कुत्र फलितः ? केन विभावितं यत् अमुना वंशभास्करेण अस्मदीयं गृहं प्रद्योतितं भविष्यति ? केनावगम्यते अथवा शुभोदकं भागधेयं कदा कीदृशं अतर्कितं शुभं फलं ददातीति । निश्चितं ज्ञातव्यं यदेष बाल: आस्माकः एव, न खलु जिनदत्तस्य दारिद्र याभिद तस्य । कदा षोडषवर्षाणि पूर्णानि भविष्यन्ति ? कदा पुत्रो युवा भूत्वा प्रस्थास्यति ? कदा पुनः सवृद्धिक धनं अर्जयित्वा प्रत्यर्पयिष्यति ? सर्वमिदं कल्पना-मनोहरं अभ्र-चित्रसंकाशं विद्यते । क: जीविष्यति, कः मरिष्यति इति को ज्ञातु अर्हति । सुभगे ! 'औरसं अपत्यं इदम्' इति मन्वाना त्वं इमं पालय 'मा' 'ण' कृशमपि ऊनत्वं अस्य लालन-पालने अनुभव ।"
चित्रम् ! क्ष द्र तुच्छं कृपणमपि च मन्मनस्य चित्तं बालकस्य पुण्यगुरुतया उदारं प्रेमवत् अनुकूलं च जातम् । अङ्क कृत्वाउत्तानशयं
यिष्यति ८ अर्हति तुच्छे-'तुच्छे-तश्चच्छौवा' (हे० १-२०४) तेन छुच्छं, चुच्छं, तुच्छमपि।
For Private And Personal Use Only