________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा सुरपणामित्रं तं सोमावं बालं हसंतं संतं घेत्तण झत्ति गया ते मम्मणसमीवं । पयडीकुणमाणेहिं जहाकहिलं मायराहिप्पायं तेहिं दक्खयाए समप्पिओ सो सामिस्स ।
अणेग-सामुद्द-सुलक्खण-लक्खिग्रं पत्ताणुऊल-ग्गहबलं भविस्सुज्जलमब्भगं णिभालिऊण मम्मणो सेट्टी उप्फुल्लो जाओ। वंझाए गिआए भारिआए अंकम्मि देवल्लविसं पुत्त-पारिओसिअं' ठवमाणेण तेण पाउक्कयं-"पिया ! केण उत्तो सित्तो य कप्पतरू कहिं फलिओ ? केण विहाविमं जं अमुणा वंसभक्खरेण अम्हकेरं गिहं पज्जोइअं होहिइ ? केणावगमिज्जई अहवा सुहोदक्कं भागधेमं कया केरिसं अतक्किग्रं सुहं फलं देइ 'त्ति । निच्छिय मुणअव्वं जमेसो बालो अम्हेच्चयो च्चिअ; ण खलु जिणदत्तस्स दारिदाहिदुअस्स । कया सोलसवासाइं पुण्णाइं भविस्संति ? कया पुत्तो जुवाणो भुच्चा पचिट्टिहिइ ? कया पुण सवुड्ढिनं धणं विढविऊण पच्चप्पिणिहिइ ? सव्वमिणं कप्पणामणोहरं अब्भचित्त-संकासं विज्जइ। को जीविहिइ को मरिहिइ 'त्ति को गाउमरिहिई ? सहवे ! ओरसमवच्चमिण 'ति मण्णमाणी तुम इमं पालसु । मा णं किसमवि ऊणत्तणं अस्स लालण-पालणे अणुहवसु ।
चित्तं ! खुद्द चुच्छे किविणमवि य मम्मणस्स चित्तं बालगस्स पुण्ण-गुरुआए उआरं, पेमिल्लं, अणुऊलं च जायं ।
१ पुत्रपारितोषिकम् २ उप्तः ३ अवगम्यते ४ दारिद्र याभिद्रुतस्य ५ प्रस्थास्यति ६ अर्जयित्वा 'अर्जेविढवः' (हे० ४-१०८) ७ प्रत्यर्प
For Private And Personal Use Only