________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा कहमहं थगंधयं परायत्त' कुणेमि ? धी धी ! कहमेआरिसमविआरियं वाया-संधाणं कयं भवया ? एवं विलवमाणी भाणुमई तक्खणं मोहमुवगया' । विवण्ण-वयणकमलेण भत्तुणा नाणाउइअ-उवयारेहि चेअणं पाविआ सा रोउं पउत्ता। हद्धी ! कहमयं न मया मुच्छा-परिगया ? पुत्तविहणं जीयं किं ण मरणाइरित्तं । धिय ! कयंतो वि ण कहमकयंतो ?
सत्था होहि भामिणी ! सव्वं भव्वं होहिइ । इहई पइण्णा-पालणं करणिज्ज अम्हेहिं । आणसु दारयं, जहा तं समप्पिऊण सवहीकयं सच्चं कुणेमो । कंपमाणकरा वहमाणबाहजला मिलायमाणहिअया दूअमाणमणा अंते भाणुमई पत्तं पच्चप्पिणंती साहेउं पउत्ता-"भव्वा ! अस्थि एसो पुत्तो अम्हाणं हिअयस्स खंड, नयणाण जोई, किविणस्स धणं, जीवणस्स य सव्वस्सं । संति अणेगाओ आसाओ अस्सुवरि । मणयमवि मणो ण इच्छेइ इमं खणमवि दूरेउं, परं कि भणीयइ, अणाचिक्खणीया" कहा खु भविअव्वयाए, अणुलंघणिज्जा रेहा किर देवस्स, ता एसो णिहिव्व सम्म सुरक्खिअव्वो, कप्पतरुव्व सययं सेविअब्वो, धम्मव्व पइपलं धारेअब्बो य । किं बहुणा साहिएण, जहा ण हवइ अस्स एगो वि बंको बालो तहा अणुचिट्ठिअव्वं 'ति । एवं बहुजंपमाणीए भाणुमईए रयणवालो बालो हिअयेण धणिअमालिंगिओ, ससिणेहं मुहेण परिचुबिओ,अंसुधाराहि सिंचिओ, अणेगाहिं सुहासीसाहिं परिपोसिओ य हत्थाहत्थि समप्पिओ।
१ मूर्छा २ जीवितं ३ न कृतोऽन्तो येन स अकृतान्तः ४ मनागपि 'मनाको
For Private And Personal Use Only