________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल बव्हा
किविणतणमणुहवइ पुत्तं पच्चप्पिणेउं । किमवि अघडिग्रं संपाडिज्जइ मए 'त्ति अलक्खिज्जमाणवेअणं आउल-वाउलं सेट्ठिणो चित्तं । विज्जू-णिवायओ वि दुरहिसहं दारयपच्चप्पणसह णवप्पसविणी भाणुमई कहं सहिस्सइ 'त्ति हवीअरे किंकायव्वमूढो सेट्ठी । मा अहिआहिरं ठिई अणुहवउ तीसे मुणालकोमलं हिअयं 'ति वीमंसमाणेण पइणा सत्ति-मिउवयणेण भज्जा संबोहिआ-'सत्तिमइ ! अविहाविओ" किर कालस्स निग्गमो। पल्ल सागराणमवि पत्तो होइ अंतिमो खणो, का वत्ता पुण संखा-संकेइअस्स ? समागओ सो अणिट्ठो अट्ठवीस इमो दिअहो जम्मि अम्हेच्चयो' रणंदणो पारको संवट्टिहिइ । धम्मिट्ठ ! इणमो चिअ धम्मपत्तीए पच्चक्खं इंधं जं पडिऊलम्मि समयम्मि वि ण धिज्ज छिज्जेइ ।
"कुओ समागओ अट्ठावीसइभो वासरो अज्जतणो अज्जउत्त ! कहं संखावयारणं तुम्हं संखा-विन्भमो जाओ ?" पच्चुत्तरिअं वुण्णहिअयाए भाणुमईए सच्छरिग्रं सखेयं च । __ण लक्खिज्जइ माइहिअयाए तुमए सत्तरो गत्तरो कालो। भद्दा ! ण सुमरेसि किं चंददरिसणजोग्गाए धवलाए बिइआए पुत्तजम्मो जाओ, अज्ज कण्हा रित्ता चउद्दसी तिही" वट्टइ। पाससु, उवट्ठिआ एए मम्मणसंतिआ मणुआ पुत्तं करगयं काउं।
अव्वो ! उवट्ठिआ एए मयहिअया* पुत्त हत्थेउं ।
१ आकुल-व्याकुलम् २ भूधातोर्यद् हवादेशस्तस्य भूतार्थस्य रूपमिदम् 'सी-ही हीअ भूतार्थस्य' 'व्यञ्जनादीअः (हे० २-१६२, १६३) हवीअ-अभवत्, अभूत्, बभूव, इत्यर्थः ३ अधिकाहितं-मरणादि ४ सात्विक-मृदुवचनेन ५ अविभावितः
For Private And Personal Use Only