________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा पच्चावलिआ' भिच्चा । कहिओ वइअरो जहावत्तं । अवीसत्थो मम्मणमणो चिताउलो जाओ। मा रणं गहिअ थएंधयं भारिया-बिइओ जिणदत्तो कत्थइ पलाएज्जा, तम्हा अहं पुव्वमेव संरक्खणं करेमि 'त्ति चितिअ तक्खरणं हक्कारिआ तेण णिअय-संतिआ सत्थपाणिणो पुरिसा। आणत्तं पुण तेसिं "सावहाणेहिं तुन्भेहिं जिणदत्त-भवणस्स पुरओ चिट्ठिअव्वं, पेच्छिअव्वं अहोणिसं जहा ण किमवि अणि? सावगासं हवेज्जा । अईए णिच्छिए काले अब्भगं" गहिअ मे समीवमागंतव्वं" ति ।
सत्थपाणिणो पुरिसा खिप्पामेव तत्थ आगया, आवासस्स अग्गओ सावहाणं ठिआ । को णीहरइ, पविसई' त्ति सलक्खं सोवयोगं जोएउं लग्गा।
विहिओ सेट्ठिणा अपुवो दारय-जम्म-महूसवो । अणेगाणं सुहसंदेसा पत्ता । अणेगे सुवे जणा तत्थ संमिलिआ। कयं पइट्टाणुरूवं पीइभोअणाइकिच्चं । दिण्णं जहोचिअं दाणं । ठविअं पिउच्छाए' दारयस्स रयणवालो 'त्ति सुहं रणामधिज्ज । परम-पेम्म-पोसिआ कोडुबिआ गया णिअयं णिअयं ठाणं छावं सुहासीसाहिं वद्धावेंता ।
खणा व्व अलक्खिआ सत्तावीसा राइंदिआ बोलीणा । परमपिय"-पुत्तदरिसण-पच्च ह-कारगो पच्च हो' उदयं पत्तो । पच्च द्विआ मम्मणसंतिआ पुरिसा दारगं हत्थेउं । हंत ! अज्ज अइउआरं पि जिणदत्त-हिअयं अईव
१ प्रत्यावलिताः २ भार्याद्वितीयः ३ आकारिताः ४ आज्ञप्तम् ५अर्भकम्-बालं ६ द्रष्टु लग्नाः ७ स्वेः-स्वकीयाः ८ पितृस्वस्त्रा ६ शावं-शिशु १० परम
For Private And Personal Use Only