________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०
रयणवाल कहा अइक्कतो गब्भकालो । सुहंसुहेण पसविणी जाया भाणुमई । सव्वलक्खणसंजुत्तं उप्पण्णं पुत्तरयणं । अव्वो ! सुण्णं घरं गिहमणिणा सोहिअं। अभूअपुन्वो उत्थारो' वट्टिओ सयणाण-मणम्मि । धण्णेण सेट्रिणा लद्धो वंसभाण । दाणाइणीर-सित्तो फलिओ पुप्फिओ धम्म-कप्परुक्खो। णिभालिऊण अब्भग-मुहचंदं परमतुट्टा भाणुमई । चिरपरिकप्पिओ दोहलो' पूरिओ विहिणा । अणेगेहिं आणदिएहिं वयंसेहिं गहिरं सेट्टित्तो पुण्णवत्त ।
जाहे णाया मम्मणेण जिणदत्तस्स पुत्तुप्पत्ती, सयराहमेव पेसिआ तत्थ णिया किंकरा पुत्तं णेउं । आगयं तेहि जिणदत्तस्स हम्मिअम्मि, साहिनं च-"मम्मणसंतिआ अम्हे णवजायं सिलिंबं णिणेउं संपत्ता एत्थ तयादेसेण ।"
तम्मग्गणं निसमिआण सेट्ठी छिण्ण-हिअयो जाओ एगपए । हा हा ! अहुणेव मग्गणं! एआरिसो अवीसंभों ? तहवि णिअ-भावं संगोवेमाणेण तेण दीणमुहेण उईरिअ"भद्दा । अज्जेव जाओ पुत्तजम्मो । अहुणापेरंतं ण कओ को वि खणो। ण ठविअं पुत्त-णामधिज्ज। ण भूआ पीइ-भोअणाइ विही । पत्थेह ससामि-“भो ! जहा सो चिरावेई किंचि । तइयं वत्थु निच्चलं तस्स समप्पिस्सं णाई कोइ संदेहो । किंतु किवाए सत्तवीसं अहोरत्ते पडिवालेउ' सो उआरहिअयो महाणुहावो।"
-
१ उत्साहः (हे० २-४८) २ गभिण्याः मनोरथः ३ हीरइ जं आणंदे, तं
For Private And Personal Use Only