________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहाँ
जाणिअ एत्थ आगओ। करीयउ' सामयिनं साहेज्जं किंचि । जहा मे आवण्णर-सत्ताए भज्जाए सत्तमासिओ गब्भ-महूसओ सुसंपन्नो हवेज्जा । तएजारिसाणं कए ण किमवि दुक्करं । सहि ! को पविसइ कस्स वि देहली-देसं गाढकारणं विणा जाएउ । एवं वयंतो सेट्ठी बाह-जलाउल-लोअणो जाओ। ___सुणिआण' जिणदत्तस्स पत्थरणं किविणमणो मम्मणो विआर-णिमग्गो जाओ। किं पडिवयणं दायव्वं 'ति वोमंसणपरो संवुत्तो। 'आहारम्मि ववहारम्मि य चत्तलज्जेणं होअब्बति चितिऊण मत्थग्रं धुणमाणो मम्मणो वयासोमित्त ! णिवडिओ हि अपेच्छिज्जमाण नीसरणमग्गे चिताजाले । एगओ मे अज्जपभिइ पालिअमदाणव्वयं, अण्णओ परमसहयरस्स सामइयं पत्थरणं : किं करेमि, कहि वच्चेमि त्ति ण णिण्णोई मे मुज्झमारणं माणसं । जाणामि अहमवि विवय-वसंवयारणं ठिइ, तहावि असमत्थोम्हि सिणिद्ध ! अस्सि विसयम्मि किपि काउ।
तवा-विणयकंधरो' जिणदत्तो पुणरवि भणइ-भायरं ! णाहं दाणरूवं धणं इच्छेमि, किंतु उद्धाररूवेण । जइ दाउमिच्छसि तरिहि दरिससु उआरभावणं ।
पगइ-महालुद्धो मम्मणो आयइ-पावणिज्जं धणं संकेतो पुणरवि साहेउ लग्गो-'बंधुवर ! किमवरं भणीयइ, वत्थुविणिमयेण विणा किमवि दाउंअक्खमो म्हि अहं । वत्थु
१ क्रियताम् २ आपन्नसत्त्वायाःगर्भवत्या: ३ त्वादृशानाम् ४ वाष्पजलाकुललोचनः । वाष्पे होऽश्रु णि (हे० २७०) ५ श्रुत्वा 'क्त्वस्तुमत्त णतुआणाः' (हे० २-१४६) एते क्त्वा प्रत्ययस्यादेशाः तुआणस्य रूपमिदम् १० अप्रेक्ष्यमाण
For Private And Personal Use Only