________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
तुम्ह परम-पीइमंतो बाल-सहयरो। आवडिए एआरिसे विवया-समये भवेज्ज सहायगो कयाइ। एगहुत्तं' पुणो तस्स परिक्खा कायव्वा मह कहणेण ।
मम्मणस्स किलिट्ठ-किवणिमाए पच्चभिण्णाओ वि सेट्ठी वीसत्थभज्जाए पुणो पुणो पेरिओ तग्गेह-हुत्तं गंतुमणो जाओ । मग्गे गच्छंतो जहा-जहा समीवयइ तस्स दढमुट्ठिणो घरं तहा-तहा उव्विग्गं जायइ अंतोकरणं । छि छि ! जीवसि तुमं जिणदत्त ! अहमाहमं जायग-भावं उररीकुणमाणो ! कि ण जायणाओ-मरणं पवित्तं ? तुराए चलमाणा सेट्ठिणो चलणा तत्थेव थंभिआ जाया। धीरमालं-- बिऊरण पुणो विचितेइ-अलमलं गेण आउलत्तणेण । णणं पुरिसआर-जेयं सव्वदुक्खं'ति विभावेमाणो पुणो अग्गओ चलिओ । इत्थं विसाइअंतक्करणों कहकहमवि पत्तो मम्मण-सेट्ठिणो हम्मियं ।
विसण्ण-वयणं आगच्छंतं जिणदत्तं रिणभालिअ मम्मरणो विम्हिओ जाओ। तक्खणं उट्ठिऊण ससंभमं अहिमुहं गओ। सागयं' ति वयमाणो आसण-दाणेण संतोसिओ। 'कि मागमणकारणं' इअ णीसंकं पुच्छिओ । महुर-वयणेहि पुण समासासिओ।
विअलिअ-हिययेणावि जिणदत्तेण पाउक्कया मणोवेअणा। मित्तवर ! किं कहेमि अकहणिज्जं वइयरं । आवडिओम्हि भीसणे विवयाजाले । विहिआ विविहा पयत्ता विहलीहूआ । अंतम्मि बालसहयरं तुमं आसाए आलंबणं
१ एकवारम् २ मन्मनगृहाऽभिमुखम् ३ समीपयति ४ दृढमुष्टे:-कृपणस्य
For Private And Personal Use Only