________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
अवसरम्मि साहारणा अवि जणा जहारिहं किमवि काउं पयासेंति । भवं तु लद्धपइट्ठो राइणावि परमसम्माणणिज्जो वट्टइ, कहं णो परिलक्खिज्जइ सामइयं पइट्ठाणरूवं किच्चं ? ____ अज्झत्थचितामिलारोण सेट्टिणा भणियं-पिआ ! सामाइयं सत्तमासिगं 'आघरणि" त्ति णमगं किच्चं ण मए अलक्खिग्रं । पइट्ठाणुरूवं सव्वं साहं करेमि त्ति अहिलसइ मे उच्छुओ मणो। परं विहवेण विणा सव्वाओ दिसाओ सुण्णाओ। तव्वइरित्तो केरिसो महसवो ! हा ! सच्चा हु एसा जणस्सुइ जं "दरिद्दसमो पराभवो णत्थि" हन्त ! किं करेमि ? कत्थ वच्चेमि ? विहिए वि पयत्ते कस्स वि सगासाओ ण पत्तं हवइ उद्धाररूवंपि धणं । सयणा तु संकहमवि' ण कुणंति । चिरपरिचिआ खु मित्ता अच्छिमेलणमवि कुणेता वीलन्ति । किमिवि जायहिइत्ति संकता दूरओ पलायंति। ___ दारिद्द-दुक्खि ग्रं पइदेवं पेक्खिऊण समय-दक्खा ए भाणुमईए भणिग्रं-णाह ! ईइसो एस संसारो ! सत्थपरायणा एत्थ कसिणावि पउत्ती । अणुऊलम्मि दिव्वम्मि सव्वे पारेक्का णिआएंति । पडिऊलम्मि सगा अवि हवेज्जा पारकेरा। हद्धी ! विविरीयम्मि विहिम्मि अंगलग्गाणि वत्थाणि वि पडिवक्खत्तणं पडिवज्जति । तहवि ण णेअव्वा दीणभावणा, ण छिदणिज्जा आसा-रज्जू, ण हायवो य पयत्तो। हवेज्ज पयत्त-जल-अब्भुक्खिआ" कयाइ फलीहुआ आसावल्ली। तक्केमि अयं जहा मम्मणो णाम इन्भो
१ आघरणी-साधपुराई-गर्भवती के सातवें महीने का महोत्सव २ संकथा
For Private And Personal Use Only