________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
रयणवाल कहाँ
विकप्प-ताव - परितत्ता एक्क-सरि ससद्द परिदेविउमादत्ता' । सकज्जल - बाहनीरेण उज्जलं गंडतलं मलिणं काउ लग्गा । अलाहि णेण मणोरह-सूण्णेण जीवणेणं' ति हिमाणी - दड्ढा भिसिणी' व्व विलीण सुसमा जाया । णीसासूसासमंता वि लोहार - चम्म कोसिअव्व पायड-५ अण- अणावि अणा - रहिआ निव्वुत्ता ।
अहो! अलक्खि खु मोह-महारायस्स विडंबणं । पुत्तपोत्तेहि परिवारिआ वि खिज्जति विरहिआ वि । दुरहिगमा किर मोह - महराए तणुवी' अण्णाणरेहा । सुह-संकप्पिए वि दुहं, दुहाइ सुहं, अभि । वत्थुत्तो पोग्गलि आसत्तिपल्हत्थं कि सुहं, कि दुहं ? इहगओ उत्थारो वि परिणईपत्तो पच्चक्खं सोआलिद्धो" । हंत ! तहवि कसाय - कलुसिओ जीवो णो जहातच्चं जिण - देसि धम्मं सद्दहइ, पत्तिअइ, रोएइ य ।
१२
93
इओ एगए तत्थ जिणदत्तो सेट्ठी पेयसी ससीममागओ । सुहायं ताए मिलाणं मुह-कमलं पेक्खिऊण किंपि असोहणं 'ति संकिओ अउलं वेयणमणुहवंतो सप्पणयं महुरमहुरयाए गिराए साहेउं पउत्तो - " दे१४ माणिणि !
--
कीस तुमं अज्ज विमणायमाणी लक्खिज्जसि ! को णु इर" एआरिसो मंदभग्गो जणो जेण भवईए मरणो पईविओ" । ज्झत्ति" भरणसु, तस्स दुदुक्खर घडियं गामधेयं, जहा हं तं णिगि हेमि । कय- दुस्साहसस्स कढोर - पायच्छित्त - दारणेण तस्स दप्पं ओसारेमि " । कोमल" - कव्वडेण अहर- द्विआई
१८
१ 'एक्कसरि झगिति संप्रति' (हे० २ - २१३) २ आरब्धा लग्ना ३ अलाहि निवारणे ( हे० २ - १८२) ४ बिसिनीव - कमलिनीव ६ प्रकटचेतनकेतनापि
For Private And Personal Use Only