________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा निक्खित्त-चित्ता मायरा जाणु-कुप्पर-माऊए भाणुमईए दिट्टा। तक्खणं सा पुत्त-वंझं णिनं उच्छंगं निहालेमाणी अगाह-सोअ-सायरम्मि णिमग्गा। हद्धी' ! अफलो जाओ मे जम्मो ! ऊ ! किं मए लद्ध णिरटुग्रं माणुसीत्तणं ! थू ! णिल्लज्जेण विहिणा मोरउल्लाणे समप्पिआ अउला अत्थ-संपया ! ओ ! वीसु" गाढमंधयारं पत्थरि दोसइ ! हरे ! कस्स पुरओ दुहं पाउक्करेमि ! धण्णाओ कयपुण्णाओ णं एआओ अम्मयाओ जाहिं सक्खं-सुविहिअफलं पिव दुल्लहं पुत्त-मुह-हिमयर-दंसणं सुलद्ध। अहो ! केरिसं णिरुवमं अणुहव-गमणिज्जं सुहं संवेअयंति ता, जाणं कण्ण-जुअलं कोलारय-बाल-रोलेण पडिपुण्णं । अम्मो ! तुडिअखरा पयड-वागरण-णिअम-विसढा वि सावाण वाणी उच्छु-लद्वित्तो वि अहिअयरं माहुरिनं पावेइ। अहह ! कया एआरिसं सोवण्णिधे पच्चूहं पेसिछस्सं, जया मामगमुच्छंगमवि अवच्च-हलप्फलिग्रं भविस्सइ । हहा ! केवइआ अगणिआ जंत-मंत-तंताइआ उवरुवरि उवाया पुत्तट्ट कया, किणो ण केणावि किमवि पडिफलं दंसिग्रं? मणे'' भास-रासिम्मि हुग्रं विव ते वंझत्तणं गया। ओ ! केरिसं अववत्थिग्रं अविआरिअं जडाए पयडीए रज्ज, जत्थ ण किमवि जहारिहं दीसइ । अरे ! जत्थ य दरिदस्स निच्चलो वासो तत्थ अवारा परिवारस्स वुड्ढी । जत्थ पुण मुत्ताहलेहि भरिग्रं भंडायारं तत्थ एकल्लोवि' दुइआए नवल्लो चंदो ण दिट्ठीपहमोअरइ। एवं भाणुमई विविह
१ हद्धी-निर्वेदे (हे० २-२६२) २ ऊ-गर्हाक्षेपविस्मयसूचने (हे० २-२६६) ३ थू-कुत्सायाम् (हे० २-२००) ४ मोरउल्ल मुधा (हे० २-२१४) ५ ओ
For Private And Personal Use Only