________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो
१३
र्गतं तत् चिन्ताशल्यं न बहु गणयति । नमस्कार - महामन्त्र प्रतिक्षणं स्मरन् सुखं जीवनं यापयति ।
अथ अन्यदा समागतः कौमुदी - महोत्सवः । तेन बहव: पौराः परिहित- नानाविध-शोभननेपथ्याः महार्थ्याभरणाऽलङ्कृत-शरीराः स्वकैः स्वकैः परिवारैः परिवृताः उद्यानाभिमुखं वाहनैः पादचारेण वासानन्दं निर्गच्छन्ति ।
इतश्च भानुमती भोजनादि - सकल-गृह-कार्यात् निवृत्ता सती स्वक-भवन-वातायने स्थिता चतुष्पथं प्रलोकितु लग्ना । अकस्मात् तस्याः दृष्टिः स्त्रीणां समूहे निपतिता । याः वनिताः पुत्र-पौत्र-परिवारिताः नाना-क्रीडा-संसक्त-मानसाः परस्परं मिलन्ति, हसन्ति, रमन्ते विविध - बालकथा : विस्तारयन्ति च । तासु कापि स्व-सिलिब ( स्वशिशु ) अंगुल्या गृहीत्वा मधुरमुल्लापयन्ती शनैः शनैः चालयति । अन्या रुदन्तं डिम्भ विचित्राणि क्रीडनकानि दापयित्वा तुष्टिमुत्पादयति । इतरा 'कोडे कुरु' इति गृहीत - हेवाकं पोतं उत्थाप्य भद्र ं तदास्य-कमलं चुम्बन्ती सुखमनुभवति । धान्यकण-भक्षणपरं पारापत सन्दोहं प्रेक्ष्य कोऽपि असंज्ञीभूतो बालो विचित्र प्रश्नान् पृष्ट्वा अम्बां विस्मापयति । कापि अग्रे व्रजन्तं कमपि जटिल दर्शयित्वा निजं अर्भकं शीघ्र पलायितुं कथयति । - अपरा नानाप्रकारं मिष्टान्न क्रीत्वा शिशु मुखे सवात्सल्यं प्रक्षिपति । परा डिम्भैः समं मनः प्रह्लादजननीं कथां विस्तारयन्ती विविध-गृहकार्यजनितं मस्तकस्थं खेदं शिथिलयति । एतादृश्यः नाना - बालक्रीडा
सिसू सिलंबो य अब्भओ पोओ ( पाइय० १५) ५ 'कोडे कुरु' 'गोद में ले' इतिभाषा | गृहीतवाकं कृताग्रहमित्यर्थः १० पारापत - संदोहम् ११ जटा
धारिणं १२ शीघ्रम् १३ कीला १४ बहुवचनमिदम् ।
For Private And Personal Use Only