________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
१२
गणइ । णमुक्कार-महामंतं पडिच्छणं सरमाणो सुहं जीवणं
जवेइ' ।
अह अण्णया समागओ कोमुई - महसओ । तेण बहवे पउरा परिहिअ - णाणाविह - सोहण - णेवत्था महग्घाऽऽभरणालंकिअ- सरीरा सहि-सएहिं परिवारेहिं परिवुडा उज्जाणाहिमुहं वाहणेहिं पायचारेण वा साणंदं निग्गच्छंति ।
इओ अ भाणुमई भोअणाइ सयल - गिह- कज्जाओ निअट्टा समाणा सयग - भवण-वायायणम्मि ट्ठिआ चउप्पहं पलोएउ लग्गा । अकम्हा ताए दिट्ठी थीणं समूहम्मि णिवडिया । जाओ विलयाओ' पुत्त-पोत्त-परिवारिआओ नाणाकीड्डा - संसत्त- माणसाओ परोप्परं मिलंति, हसंति, रमंति, विविह बालकहा वित्थारयंति अ । तासु काइ स - सिलंबं " अंगुलिआए गहिऊण महुरमुल्लावेंती सणि सणिअं चलावेइ । अण्णा रुतं डिभं विचित्तारिण कीलावणयाणि दावेऊण तुट्टिमुप्पावे | इअरा 'कोडे कुणसु" त्ति गहिअ ' - हेवायं पो उट्टावेऊण भद्द' तयस्स-कमलं चु बेमाणो सुहमणुहवइ । धण्णकण-भक्खणपरं पारेवअ " - संदोहं पेक्खि कोइ असण्णोभूओ बालो विचित्त पहे पुच्छि अम्मयं विम्हावे । काइ अग्गे वच्चतं कमवि झडिलं' दंसिऊण णित्रं अब्भयं सयरा ह पलाएउ साहेइ । अवरा णाणापगारं मिटुण्णं किणिअ" सिसु- मुहम्म सवच्छल्लं पक्खिवइ । परा डिभेहि समं मण - पल्हायजर्णाण कहूं वित्थारेमाणी विविह घर कज्ज-जणिश्रं मत्थयत्थं खेयं सिढिलयइ । एआरिसा " णाणा - बालकीला
.११
१ यापयति 'यापेर्जव:' ( है ० ४-४० ) २ स्वकभवनवातायने ३ वनिताः 'वनिताया विलया' ( हे० २ - १२८ ) ४ स्वशिशुं । यथा- - डहरो डिभो चुल्लो,
For Private And Personal Use Only