________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा णीअ-कोमलो वि उरो गहिअ-पइण्णा-संरक्खणटुं वज्जकढिणो। जास वयणाई सम्वेसि परमाल्हाय-जणगाइं । कुलमेरा च्चिय णाए परमा गरिमा । गुरूण-पुरओ विणयसीला सा कयंजली सव्वेहि दिट्ठा। केणावि किं पि साहिआ तह 'त्ति' जुत्तं 'ति' विकासर-वयणारविदाए पडिवज्जमाणाए रणाए सम्म भाविअं। सिरीस-कोमलंगी वि अवीसामं घर-कज्ज अखेरं कुणमाणा पाडिवेसिएहि पसंसिआ । तम्हा सव्वेहिं घर-ववहारेसु पुच्छिअब्बा सा पीइवीसंभ-भायणं जाया। पाडिप्फद्धिणो वि अण्णत्थालब्भ ताए णेसग्गिरं महुर-ववहारं पप्प विसुमरिअ-वेरभावा भूआ।
एवं सव्वओ दाहिणभावं पडिवण्णो वि जिणदत्तो एगेण चिंतासल्लेण किंचि उच्चेओ" वदृइ । जमेगेण कुलदीवेण विहूणं धरण-धण्ण-भिच्च-किंकर-पडिपुण्णं सुसज्जिअं सुमंडिअं पि धवलगिहं सुसाण-तुल्लं परिलक्खिज्जइ। हंदि ! केरिसो गिठ्ठरो किविणो विही !! जं केसिमवि ण सव्वंगिअं सुहं तितिक्खेइ। सव्व-काम-समप्पिओ वि पुरिसो ईसि अणणकूलत्तणं पायमणुहवइ चेव। सुहासोअंसि वि अहियाइ काइ सुण्हा" कालकूड-रेहा। मणुअस्स णिडालम्मि किं भद्दमभद्द लिहिअं 'ति किं णज्जई अप्पण्णुणा मणुएण । तहवि अज्झत्थ-तत्त-निउणो आपाय-बंधुरं पि पेरंत-दारुणं पोग्गलिअं परिणामं मुणेतो अंतग्गयं तं चिंता-सल्लं णाई बहु
१ वेमाञ्जल्याद्याः स्त्रियाम्' (हे० १-३५) इति नित्य स्त्रीत्वम् २ कथिता ३ प्रातिवेश्मिकै: ४ प्रतिस्पर्धिनोऽपि ५ उद्विग्नः, यथा-आइग्गं उद्विग्गं उच्चेयं
For Private And Personal Use Only