________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
सत्तमो ऊसासो तस्य कटकं फलं त्वया अत्र भीषणतरं भुक्तम् । पश्चात् मात्रा बोधितेन दान-माहात्म्यं प्राप्तेन त्वया सुसाधुदानस्य अनुमोदना कृता धर्मेऽपि रुचिः समुत्पन्ना। तत्प्रभावेण पुनरपि सर्वं प्राप्तम् । आकर्ण्य पूर्वभववृत्तान्तं विशेषतो वैराग्यं प्राप्तो रत्नपाल: सभार्यः । आदीप्तप्रदीप्त-संसारात् निष्कासयामि निजमात्मानं सत्वरम् । इदमेव प्रकटं मेधायाः फलं यद् निजोद्धारे तत्परो भवामीति विचिन्तयन् निवृति गतः । समर्प्य पुत्र गृहभारं स्वयं रत्नवती-सहितो भागवतीं दीक्षां प्रपन्नः । कृता विमला क्रिया, अमलं ध्यानं, उज्ज्वलः स्वाध्यायः तीव्र तपः, अप्रमत्तो विहारश्च । अनेकवर्षाणि संयमपर्याय पालयित्वा ब्रह्मदेवलोकं गतौ एतौ। ततश्च्युत्वा महाविदेहे वर्षे सेत्स्यते, भोत्स्येते, मोक्ष्यतः यावत् सर्वदुःखानामन्तंकरिष्यतश्च ।
इति श्रीचन्दनमुनिविरचितायां पितृमिलन-चन्दनमुद्राग्रहण-राउलरूपपरिवर्तन-पितृदीक्षादानगृहत्याग-प्रभृतिवर्णनैः वणितायां रत्नपाल-कथायां सप्तमः उच्छवासः समाप्तः
For Private And Personal Use Only