________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
रयणवाल कहा
तस्स कडुअं फलं तुमए एत्थ भीसणयरं भुत्तं । पच्छा माईए. बोहिएण दाणमाहप्पं पत्तेण तुमए सुसाहुदाणस्स अणुमोअणा कया। धम्मे वि रुई समुप्पण्णा । तप्पभावेण पुणरवि सव्वं पत्तं । आयण्णिअ पुवभववृत्तंतं विसेसओ वेरगं पत्तो रयणवालो सभज्जो । आलित्त'-पलित्त-संसाराओ णिक्कासेमि णिअं अप्पाणं सत्तरं । इणमेव पायडं मेहाए फलं जं णिउध्दारम्मि तप्परो होमि 'त्ति विचितमाणो णि व्वुइं गओ। समप्पिअ पुत्तम्मि गिहभारं. अप्पणो रयणवई सहिओ भागवई दिक्खं पवण्णो । कया विमला किरिआ, अमलं झाणं, उज्जलो सज्जाओ, तिब्वो तवो, अप्पमत्तो विहारो य । अणेग-वासाइं संजमपज्जायं पालिऊण बंभदेवलोअं गया एए। तओ चइऊण महाविदेहे वासे सिज्झिस्संति, बुज्झिस्संति, मुच्चिस्संति जाव सव्वदुक्खाग मंतं करिस्संति य।
इअ सिरिचंदणमुणि-विरइआए पिउमिलण-चंदणमुद्दाग्गहण-गउलरूवपरिवट्टण-पिउदिक्खादाण-गिहचायप्पभिइवण्णणेहिं वण्णिआए रयणवालकहाए सत्तमो ऊसासो समत्तो
॥७॥
१ आदीप्त-प्रदीप्त संसारात् ।
For Private And Personal Use Only