________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा सुवेप परज्जु वा कायव्वं सुविहिअं एत्ताहे कुणिमु 'त्ति तेसि विसिट्ठा जागरणा। पायं धणेसरा अवि ते परदुहम्मि दुक्खिया । दुस्सहो तेहिं खंतिखमेहि पि धम्मिओ पराहवो । आवडिए बहुकज्जभारे वि अबीअं मुणंति ते धम्मकज्जं । अहो ! अच्छरिअं !" तेसि सहलंध मणुअत्तं पेच्छिऊण देवा अवि पडिफद्वंति तारिसा होउ।
तेसु सयल-पुरजण-संमाणिओ मेढि-चक्खू-भूओ भद्दपयडी दयल्लहिअयोः जिणदत्तो णाम महेब्भो। सामाइअपडिक्कमण-पोसहोववासाई सम्मं पालेमाणो सुहंसुहेण विहरइ। सो अंतरप्पम्मि निरंतरं सावयाणं तिण्णि मणोरहे भावेमाणो दुरुत्तरं दुरवगाहं संसार-सायरं पारं णेउं पयासइ। धण-संपयाओ बहमण्णए सो धम्मसंपयं । सरिआजलं पिव गत्तरं जुव्वणं, विज्जू-पयास-निहं च जीविअं, पुरा पच्छा वा चइअव्वं सव्वमिणं 'ति सरेतो अप्पमाओ अच्छई। पाउसागमे मोरव्व भाविअप्पाणं मुणिदचंदाणं दसणं लहिआणं पंफुल्लमाणसो हवइ । तेसि धम्मोवएसं सद्धि वयंसेहिं तत्त-ग्गहणमईए सायरं एगग्गमणो कुपलीकय"-पाणिजुअलो आयण्णेइ ।
तस्स सेट्ठिणो मणुअ-सरीरं पत्ता विव अच्छरसा, पिंडीभूआ विव गुणसंतई, सक्खं विणयसंपया, वंस-परंपरालद्भुच्च-सक्कारा, लज्जा-णमिअ-दिट्ठी, महुरववहारा भाणुमई णाम भारिआ । जाए नेत्त-कमला णिच्चं उम्मिल्ला वि परजण-गयावगुणाई दट्ठ, मुद्दिअ-पम्हजुअला। जाए णव
१ श्वः २ परेद्य : ३ एत्ताहे-इदानीम् ४ अद्वितीयम् ५ आश्चर्यम् ६ सफलम् ७ प्रतिस्पर्धन्ते 5 दयाहृदयः ६ तिष्ठति १० कुड्मलीकृत० ११ वंशपरम्परा
For Private And Personal Use Only