________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
रयणवाल कहा
मज्जवा इव विवेगविगला जत्थ तत्थ भमंति, अडंति, पवडंति हसंति. रूवेंति, पलवंति गायंति, मिलायंति पुणो पुणो । हो ! सुहमिच्छृणमविकहं सुहप्पत्ती जाव परवत्थुम्मि तेसि सुह-गवेसणा, मग्गणा य । अत्थि अणंतसुहसरूवो अत्ता। तत्थ परवत्थुणो संगमो च्चिअ दुक्खकारणं, भंतिकारणं, भमण-कारणं च । तम्हा पढमं जहत्थ-णाणं कायब्बं । णाणविहणा किरिआवि अंधबाणपरंपरा विव ण समीचीणं लक्खं भिदेउखमा । अहह ! अप्पारामम्मि रमंता मुणिणो केरिसमाणंदाणुहवं कुणेति । अणुऊल-पडिऊलेसु सुहदुहाईसु सम्मं भावेमाणा वीअरागा ण कत्थइ खिज्जति, कीसंति, परितवंति, विमणा दुमणा य हवंति । हंदि ! मुणीणं सव्वओ उव्वेलिओ आणंद-समुद्दो । समंता पसरिल्ला संतिलहरी । भव्वा ! सइ' अणुहवंतु अप्पुल्लं' सुहलवं । लद्धासाया तुम्हे ण तं परिजहिउ सत्ता । खलु अणुहवगम्मो अयं मग्गो।
सक्खं अमिअ-पाणमिव महुरं मुणिकुजराणं वयणं सोऊण पंफुल्लिआ जाया परिसा, उब्बुद्ध जायं माणसमइअर।
देसणाणंतरं पुट्ठो रयणवालेण णिअ-पुन्वभव-वृत्तंतो जहा किंमए एआरिसं दुक्कडं कयं, जेण सोलस-वास-पेरंतं पिउविओगो, धणणासो य जाओ। णाण-बलेण मुणिणा भणिअं-"अण्णाण-वसंवएण तुह जीवेण माइप्पदत्तस्स सुपत्त-दाणस्स सकोहं गरिहा कया, सुमिणणो णिदिआ,
१ सकृत् २ आत्मीयम् ३ अतित राम् ।
For Private And Personal Use Only