________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
रयणवाल कहा
हिआए, सुहाए, खेमाए य ।" एवं भावेमाणो सेट्ठी विरति पत्तो, वेरग्गं लद्धो, भव-बंधणं छेत्तु तप्परो य जाओ । भाई पुरओ सेट्ठिणा णिआ भावणा रक्खि । सावि इणं सुहं किच्चं साइज्जमाणा पई अणुगंतु उच्छुआ जाया । आपुच्छिऊण पुत्ताइ - परिअरणं च धम्मघोसस्स आयरिअपायस्स समीवं सभज्जं पव्वज्जमुवगओ । विविघोरतवेहि सरोरं तावयंता सज्झाय-झारोहि अप्पाणं भावेंता, अंते ससंलेहणमणसणमा राहिअ कप्पविमाणवासिणो देवा जाया ।
अहण्णया रयणवई आवण्णसत्ता जाया । पसूअं णाए पुत्तरयणं । सुहं सुहेण परिवढिओ सो । कराविअं विज्जाज्झयरणं जाव कयपाणिग्गहणो विणयी, विवेगी, सव्वकज्जकुसलो, गिहत्थासम-धुरंधरो य जाओ ।
इओ य समागया अमिअगइ - णामाणो महातवस्सिणो चउणाणिणो आयरिअ-वसहा । मुणिअ मुणीणमागमणं संतुट्ठा जाया णयरी | णिग्गया अरगे सेट्ठि - महावइ- सेणावइरायाणो वंदिउ सुणिद-पायकमलं । रयणवई -सहिओ रयणवालोवि गओ मुणिंद- दंसणट्ठ । वागरिआ गुरुवरेण धम्मदेसणा । जाणाविआ मणुसभवस्स दुल्लहा पत्ती। एस खलु दारं चउग्गइमयस्त संसार दुग्गस्स । एत्थ खलिएहि, णरयणिगोआईसु पडिअहिं, संसारचक्कवालम्मि डिएहि, चउसी लक्खजीवजोणीणं कहमंतो अव्वो ? हंत ! सत्तरकोडाकोडीसायरमिआ मोहणिज्ज-कम्मस्स ठिई । तेण मोहिआ जीवा ण परिलक्खति पच्चक्खमवि सरूवं ।
For Private And Personal Use Only