________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
रयणवाल कहो
पडिगया । विणयेण, विवेगेण, चाउज्जेण, दक्खयाए य सव्वेवि परिअणा गुरुअणा मंतमुद्धा, संमोहिआ, कीलिआ, वसगा इव य कया णाए । पिअरा पुत्तस्स पुत्तबहूए य महुरववहारेण, सव्वकज्ज-गणेउण्णण य ओहरिअ-भारार भारवाहा इव जाया। रयणवालोवि रयणवईए सद्धि पंचिदिअ-विसय-सुहाई अणुहवंतो जहासमयं धम्मिग्रं वावहारिअं च कज्जमणुचिट्ठतो सुहं सुहेण कालं जवेइ ।
अह एगया पुव्वरत्तावरत्तकाले धम्मजागरणं जागरमाणेण जिणदत्त-सेट्टिणा एआरिसी भावणा भाविआ-"अहो णं मए एगम्मि वि भवम्मि विचित्ता सुहदुहपरंपरा दिट्ठा, अणुहूआ, कायेरण फुसिआ य । तहवि कहं ण मे मणो विरत्तो जाओ ? ण कहं इंदिय-विसय-परंमुहया संपत्ता ? ण कहं सिणेह-सिढिलया जाया परिअणेसु ? ण कहं धणाईसु मुत्तिभावणा परिवढिआ ? हा ! हा ! ण पुणो पच्चावलंति वइक्कंता खणा । ण उणाइ बोलीणं जुब्वणं, लाअण्णं, सरीरबलं च आवट्टइ पच्छा । अरे ! तुच्छजीवण-हेउआ एरिसी चिंता ! केरिसं धावणं ? केदहा छल-कवड-पवंचा ! कि ण छड्ढिअव्वं रंकव्व राइणावि एअं सव्वं ? एत्थ का विइगिच्छा ? सव्व-साहारणो कयंतस्स णिच्छिओ णिअमो। ण तस्स पुरओ कस्सइ सफलो विणय-प्पओगो बल-प्पओगो वा। ता किणो हं ण अप्पणो हिरं चितेमि, आयरेमि य । अव्वो ! ग आउसस्स महग्धं भायतिगं । किं अवसिट्ठ संपइ । तुरिअव्वं मए अप्प-हिअम्मि धम्म-कज्जम्मि पेच्च
१ चातुर्येण २ अवहृतभारा: ३ न पुनः ।
For Private And Personal Use Only