________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२४१
व्यवहारः ? कि कोऽपि साइज्जइ । ( अनुजानाति ) तादृशं कृत्यं धीधनः जनः । मम पितृपादाः अपि अतीव चिन्तिताः संजाताः, किन्तु कस्यापि महात्मनः प्रसादेन एतत् कार्यं सम्पन्नम् । राउलरूपे अहमत्र समागता । जननीजनक - गवेषणार्थं गता । प्रतिग्रामनगरं भ्रमन्त्या मया किं किं नानुभूतम् । सर्वं मया निजकर्त्तव्यं ज्ञात्वा कृतम् । अद्याहं मूलरूपेण कृतकार्या आर्यपुत्राणां सम्मुखमुपस्थिता " एवं भणन्ती सा चन्द्रमण्डलं चकोरीव प्रियमुखं प्रेक्षमाणा आनन्द - मग्ना जाता ।
सत्यं भणसि त्वं सुहासिनि ! स्खलितं मया प्रेयसीं मुञ्चता तत्र । अपरिपक्वबुद्ध्या न किं भवन्ति ईदृशाः खलु परिणामाः, किंतु तव अनुभविनो जनकस्यानुग्रहेण सर्वं समुचितं, चतुरस्र च जातम् । इदानीं तत्र गमनं न सुशकमस्ति । जननी जनकानां गवेषणार्थं तु त्वया यः साहसः कृतः सोऽबलाबलातिरिक्तः । तत्र यावन्तो धन्यवादाः दीयन्ते तावन्तः स्तोकाः । पितरोऽपि स्फुट - मुखेन प्रशंसन्ति राउलस्य सेवाभावम् । एवमुल्लपन्तौ दम्पती युग्मतया पितृचरणानां दर्शनार्थं चलितौ । यत्र जननीजनको विराजमानौ आस्ताम्, तत्र एतौ प्रसन्नवदनारविन्द समागतौ । रत्या सह प्रद्य ुम्नमिव तया सार्धं रत्नं विलोक्य पितरौ आश्चर्यं प्राप्तौ भगिति प्रष्टु लग्नौ - "केयं दिव्यरूपधारिका रमणी त्वया सार्धमतर्किता समवतीर्णा ? किं कापि आराधिता देवता प्रकटं मानुषीं तनुमाश्रिता ? कः सम्बन्धः अनया अस्मदीयः ?" एवं तर्कणापरेषु तेषु सलज्जं रत्नवती
For Private And Personal Use Only