________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२३६
सोऽत्यन्तं विस्मितो जातः । 'काऽसि त्वं विम्बौष्ठि ! कुतः प्रकटीभूता सुतनु ! किमच्छं प्रयोजनं मत्तो मृगाक्षि !' ससंभ्रमं पृष्टं रत्नेन ।
ईषद्धसितेन उज्ज्वलदन्तपङक्ति दर्शयन्ती पतिदेवस्य चरणयोः निपतिता । किं पाणिगृहीती अपि नोपलक्ष्यते आर्यपुत्र ेणः ? अहमेव राउलरूपे निलीना रत्नवती पतिदेवेन सह समागता । किं नास्म्यहं हृष्टपूर्वा ? तर्कितं तथा ।
I
त्वमसि रत्नवती राउलरूप - प्रतिच्छन्ना !! हो ! न तर्किता, न लक्षिता, न चिन्तिता च मया नाममात्रमपि । क्षणं रत्नपालोऽपि विस्मय-भरितो जातः । अहह ! कीदृशी कला कलिता तव जनकेन ? कथमलक्षिता त्वं प्रस्थापिता मया सार्धम् । नूनं ततः एव धूर्तानामाधिपत्यं करोति स महानुभावः । पतिदेवस्य चरणकमलं स्पृशन्तो सविभ्रमं सा विधुमुखी हर्षभरो द्भिन्नरोमाञ्चेन रत्नपालेन क्रोडी - कृता, अधरामृतं पिबता समासने च निवेशिता । वाचामगोचरमतुल्यं पतिमेलनसुखमनुभवन्ती रत्नवती सोपालम्भं किमपि वक्तुमारब्धा - "दयितवर ! कथमेकाकिनी अबला निराधारा पितृगृहे त्यक्ता ? किं न जानीथ यूयं प्रोषित - पतिकायाः नवोढायाः स्थितिम् ? अजात-सम्बन्धबन्धा इव न तत्र युष्माभिः कदापि संलापिता, न प्रेममय-वचनैः पोषिता, न पुनर्यथार्थ स्थित्या बोधिता, हरे ! नीरसीभूत-हृदयेन एवमेवोज्झिता । किमुचितः आसीदार्य पुत्राणामेष
For Private And Personal Use Only