________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
रयणवाल कहा - सुणिऊण राउलस्स भणिई हित्थो जाओ रयणवालो । कहमेवं भणसि राउल ! जत्थ मए च्चिअ गंतव्वं तत्थ तुहं संपेसणं लज्जापयं । दत्तं मए ससुरस्स सम्मुहं वयणं जं पच्चावलिस्सामि सिग्यमेव सहयरिं' णेउं । वयण-पालणं अस्थि सप्पुरिसाणं कत्तव्वं । पुणो जाए करो गहिओ, जा मे अखंगिणी जाया, अहमेव जाए एगाहारो, ताए हे उणो मे तत्थ गमणं समुइअं । पिअरे विणविअ सिग्याइसिग्धं गंतुकामोम्हि अहयं । णत्थि अण्णो विगप्पो। इइ पइदेवस्स कत्तब्व-पालण-तप्परत्तिमं परिलक्खिअ अईव आणंदिआ जाया राउलरूवा रयणवई । संपइ अहमवि मूलरूवा होमि 'त्ति णिच्छिनं णाए। तक्खणं पविट्ठा मज्जण-घरम्मि । उत्तारिओ राउल-वेसो । सद्धिमुव्वट्टरोण विसुद्धणोरेण व्हाया । कओ झडिल-पदत्ताए जडिआए पओगो। विलुत्तं णरत्तणं । पयडिओ' पयडिजो' णारीभावो । उग्घाडिअं पेडगं परिहिआई चोणंसुअ-वत्थाई । धारिआणि महग्याणि अलंकाराणि। एवं सज्जिअ-सोलस-सिंगारा सक्खं मणुअरूवा देवीव संभूआ । अब्भपडलओ चंदलेहा विव ण्हाणगिहत्तो इक्कवए गिहचत्तरम्मि पाउन्भूआ सा । आसी तम्मि समयम्मि रयणवालो चंदसालाए। कलहंसीव चलणविण्णासं कुणेमाणी सोवाण-मग्गेण झडिति तत्थ ओइण्णा । सेराणणपोम्मा५ पयडा पोम्मावईव सा जाहे रयणस्स णयणपहमागया तया सो अच्चतं विम्हिओ जाओ। 'कासि तुम
१ सहचरीम् २ पितॄन् ३ प्रकटितः ४ प्रकृतिजः ५ स्मेराननपद्मा।
For Private And Personal Use Only