________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
रयणवाल कहा
.अचुच्छे बुद्धिकोसलमवगंतूण सव्वेवि विम्यसेराणणा जाया । अव्वो ! धण्णोऽयं राउलो केरिसो दक्खो ! एगकज्जम्मि अणेगकज्ज-साहगो। कहं विप्पतारिअं धरणं पुणो हत्थगयं कयं ? सव्वेसि मुहकमलेसु राउलस्स जयसोरहं महम हिग्रं । पवुड्ढ-धणेसु अईव धणवुड्ढी जाया पुण । अच्चाणंदेण खणा इव दिअहा अइक्कमंति एएसि ।
एकसिधे रयणवालेण राउलं पइ सखेयं साहिग्रं"राउल ! णिवडिओम्हि चिंता सायरम्मि, जओ गंतव्वमवस्सं अस्थि मए ससुरालए सहम्मिणिमाणेउं, परंतु चिरविरह-पीलिआ मे अम्मापिउणो खणमवि णयण-वत्तणीओ ण मं दूरेउमिच्छंति । दुद्धदड्ढा जहा तक्कमवि सफुक्कारं पि.ति, तहा मे विरहग्गि-संधुक्किआ दूरगमणक्खरमवि ण ते सहेउं सक्का। संपइ किं कायव्वं मए 'त्ति ण णज्जइ दुविहा-गएण माणसेण ।" ___ सेराणणेणावि गहिरीहोतेण' राउलेण पाउक्कयं'ण विम्हरिज्जइ किं तं अणुहविणो ससुरस्स सिक्खा तुमए। जहा-अत्थि लंबो पवासो, दुल्लहं पुणरागमणं, सद्धि चिअ णेअव्वा सहम्मिणी। ण चत्तव्वा एगागिणी एत्थ । परं ण तुम्हेहिं आदेज्ज-वयणस्स गारवं लक्खिj, मुणि, चितिअं पुण। संपइ चिंताए कि संपज्जइ ? भज्जा-णयणं आवस्सगं विज्जइ. जइ कहेइ भवं, तया अहं गच्छमि एगागी तं णेउं । को अत्थि अण्णो उवाओ ?"
१ गभीरीभवता २ विस्मयते ३ भवान् ।
For Private And Personal Use Only