________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२३३ उप्पेहडं (साडम्बरं) प्रीति-भोजनं जातमेतेषाम् । पूर्वपरिचिताः कर्मकराः भृत्याश्चेट्यो बाणोत्तराश्च स्वयमागम्य मिलिताः । सर्व कार्य सुस्थितं जातम् । अधनो धन, गताक्षो लोचनं, बुभुक्षितो भोजनं च प्राप्य यथा सुखमनुभवति तथा एतौ पुत्र प्राप्य नितान्तं सुखितौ जाती। क्षणमपि न पुत्र परोक्षं कर्तुमिच्छतः । शयन-भोजनपानादिषु युवानमपि पुत्र सिलिंबायति (पोतमिवाचरति) माता भानुमती।
इतः हरिचन्दनं विक्रीय अमितं धनं मुक्ताफलादिकं च गृहीत्वा राउलस्तत्र समागतः । श्रेष्ठिनः समक्ष रत्नपालमभिमुखी कुर्वता तेनोक्तम्---श्रेष्ठिनन्दन ! गृहाण तव पितृपादाजितममितं धनम्' एवं कथयित्वा अग्रतो रक्षितं विस्तीर्णं द्रविणजातम् । तद् विलोक्य साश्चर्यं सहासं जिनदत्तेन भणितम्- “राउल ! कुतः आनीतोऽयं धनराशिः ? काष्ठहारककर्मकारेण मया कथमियद् धनं संचेतु शक्यते ? न मुधा मे गौरव-गाथा गेया। नानीतं विशिष्टं किमपि प्रदेशान्तरात् ।
हसता राउलेन कथितं सगर्जम्—"अस्ति सर्वं भवदीयम्, नास्ति अन्यस्य किमपि । न मया योगिना मुधा प्रलापः कर्त्तव्यः । श्रेष्ठिप्रवर ! यच्छुष्कं काष्ठं त्वया द्वादशवर्षपर्यन्तं विक्रीतं तत् सर्वममरचन्दनम् । तेन धूर्तेन ज्ञायमानेनाऽपि न गुह्य प्रकटीकृतम्, किन्तु मया परिलक्षितं तत् । पश्चात् केनाऽपि छलेन विक्रीत-मूल्येन समं पुनरावर्तितं समं चन्दनम्, यावत् सर्वोऽपि यथाभूतं श्रावितो वृत्तान्तः ।
For Private And Personal Use Only