________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रयणवाल कहा
२३२
पोइ -भोयगं जाय मेएस | पुव्व - परिचिआ कम्मगरा भिच्चा चेडीओ बाणोत्तरा य सयमागम्म मिलिआ । सव्वं कज्जं सुट्ठिअं जायं । अधणो धणं, गयक्खो लोअणं, बुभुक्खिओ भोअरणं च पप्प जहासुहमणुहवइ, तहा एए पुत्तं पप्प नियंतसुहिआ जाया । खणमवि ण पुत्तं परोक्खं काउमिच्छति । सयण-भोअण-पाणाइसु जुवाणं पि पुत्तं सिलिंबायइ' माया भाणुमई ।
इओ हरिचंदणं विविकणिअ, अमिश्रं धरणं मुत्ताहलाइअं च गहिअ राउलो तत्थ समागओ । सेट्टिणो समक्खं रयणवालमहिमुहं कुणमारणेण तेण वृत्तं - "सेट्ठिरगंदण ! गिण्हसु, तुह पिउपाय - विढविप्रं अमिअं धरणं" एवं कहिअ अग्गओ रक्खियं वित्थिष्णं दविणजायं । तं विलोइअ सच्छरिज्जं सहासं जिणदत्तेण भणिअं - " राउल ! कुओ आणि इमिआ धणरासी ? कट्ठहारग-कम्मकारगेण मए कहमेत्तिल्लं धणं संचिणि सक्किज्जइ । ण मोरउल्ला मे गारव - गाहा गेआ। ण आणि विसिद्ध किमवि पएसंतराओ ।"
हसमाणेण राउलेण पुणो वज्जरिअं सगज्जं - "अत्थि सव्वं भवईयं, णत्थि अण्णस्स किमवि । ण मए जोइणा मुहा पलावो कायव्वो । सिट्टिवर ! जं सुक्कं कट्ठे तुमए दुवालसवरिस-पेतं विक्कि तं सव्वममरचंदणं । तेण धुत्तेण जाणमागेणाविण गुज्झं पयडीकयं, किंतु मए परिलक्खिअं तं । पच्छा केणवि छलेण विक्कीअ मोल्लेण समं पुणरावट्टिअं समं चंदणं, जाव सव्वोवि जहाभूअं साविओ वृत्तंत्तो ।"
1
१ पोतमिवाचरति २ सार्धं ३ समस्तं ।
For Private And Personal Use Only