________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्तमो ऊसासो
२३१
समुत्सुकाः जाताः । राउलेन पूर्वमेव तत्र गत्वा भानुमत्या जिनदत्तस्य दीप्रा वेशभूषा कृता । नानालङ्कारैर्मण्डितौ समुन्नतासने निवेशितौ एतौ । सर्वाऽपि उद्भटा व्यवस्था जाता ।
इतः सपरिवारं महता विड्डिरेण (आडम्बरेण ) निर्गतो रत्नपालो जननी - जनक - दर्शनार्थम् । जयजयरवेण सार्धं सम्प्राप्तस्तत्र सः । चक्षुष्पथे पित्रोः कृताञ्जलिरुल्लसित रोमकूपः साश्रुपातं तयोः चरणेषु निपतितः । आनन्दातिरेकेण पितृभ्यां प्रियपुत्रो बाहुभिः प्रगृह्य उत्थापितः उरसा गाढमालिङ्गितः, मस्तके ओसिंघिओ (घ्रातः ) सुखप्रश्नैः सस्नेहं च पृष्टः । भानुमती तु कामपि अवक्तव्यां स्थिति प्राप्ता । नयनाभ्यां प्रेमाश्रुधारां वाहयन्ती अनिमिषं पुत्र प्रलोकमाना अद्याहं पुत्रवती, सौभाग्यवती, अनन्य-पुण्या, धन्या च संवृत्ता इति अन्वभवत् । सम्मिलिताः सर्वेऽपि कुटुम्बिनः सुख-दुःख- कथानकं कुर्वन्तः । शून्यं तव स्थानमनुभूतमिति नगरमहत्कैः श्रेष्ठिनं सम्मानयद्भिः कथितम् । वाचामगोचरस्तत्रानन्दो वर्तितः । अन्ते सर्वैः सार्धं जिनदत्त श्रेष्ठिनः आडम्बरवती नगर-प्रवेश-यात्रा निर्गता । अनाच्छादिते याने पुत्रमग्रतो निवेश्य दम्पती नानावादित्र: जयजयशब्दः, परःसहस्रनागरैश्च समं पुरं प्रविष्टौ । सानन्दमागतो निजगृहं षोडशवर्षानन्तरं पुनरेतौ । अभूतपूर्वः श्रेष्ठिहयें जनानां मेलो लग्नः ।
For Private And Personal Use Only