________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०
रयणवाल कहा जाया। राउलेण पुन्वमेव तत्थ गंतूण भाणुमईए जिणदत्तस्स य दिप्पिरा वेस-भूसा कया । नाणालंकारेहिं मंडिआ समुण्णयासणम्मि णिवेसिआ एए । सव्वावि उब्भडा ववत्था जाया।
इओ सपरिवारं महया विड्डिरेण णिग्गओ रयणवालो जणणी-जणय-दंसट्ठ। जयजय-रवेण सद्धि संपत्तो तत्थ सो। चक्खुपहे पिअराणं कयंजली ऊसलिअ-रोमकूवो संसूपायं तेसिं चरणकमलेसु णिवडिओ। आणंदाइरेगेण पिअरेहिं पिअपुत्तो बाहाहिं पगिज्झ उट्ठाविओ, उरसा गाढमालिगिओ, मत्थयम्मि ओसिंघिओ', सुहपण्हेहि ससिणेहं च पुच्छिओ। भाणुमई तु कमवि अवत्तव्वं ठिई पत्ता । णयणेहिं पेमंसुधारं वाहेती अणिमिसं पुत्तं पलोअंती अज्जाहं पुत्तवंती, सोहग्गवंती, अणण्णपुण्णा, धण्णा य संवुत्त 'त्ति अणुहवीय । संमिलिआ सव्वेवि कुडुबिणो सुहदुहकहाणयं कुणेमाणा। सुण्णं तुह ठाणं अणहूअं 'ति णयरमहंतएहिं सेट्टि सम्माणमाणेहिं साहिरं । वायाणमगोअरो तत्थ आणंदो वट्टिओ। अंते सव्वेहिं सद्धि जिणदत्तसेद्विणो आडंबरिल्ला णयरप्पवेस-जत्ता णिग्गया। अणच्छाइअ-जाणम्मि पुत्तं अग्गओ णिवेसिअ दंपइणो णाणावाइत्तेहि, जय-जय-सद्देहि, परसहस्सणायरेहिं च समं पुरं पविट्ठा । साणंदमागयया णिशं गिहं सोलस-वासाणंतरं पुणो एए। अभूअपुव्वो सेट्ठि-हम्मम्मि जणाणं मेलो लग्गो। उप्पेहडं'
१ विड्डिरेण-आडम्बरेण २ साश्रुपातम् ३ ओसिंघिओ (दे०) घात इत्यर्थः ४ उप्पेहडं (४) साडम्बरम्।
For Private And Personal Use Only