________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
रयणवाल कहा विरमालेमो तुमं, संगोविअ-भंडोवगरणा विहिअ-करणिज्जकज्जा वयं सहगमण?" झडिति उत्तरिअं जिणदत्तेण ।
"तुरीअउ ता, कस्स पडिक्खा विज्जइ विरत्तचित्ताणं ? गच्छेमि इआणिमेवाहं तु ।" अग्गओ पयण्णासं कुणंतेण इव राउलेण उईरिअं।
भाणमईए अणुगमिज्जमाणमग्गो खंधारोविअ-णिअ-भारो सेट्ठी फुरंताहरपुड-फुडणमुक्कारो' अणुपयं राउलस्स गंतुमाढत्तो । तुरंतमागया एए सगडसेढीए समीवं । सावि संचालिआ राउलेण।
__ "कहं मुहा भारो वहिज्जइ परिणयवएण भवया ? सगडेसु का गणणा अस्स ? किवाए ठाविअव्वो णीसंक" चोइअं राउलेण अणाउलं । ___णत्थि दुव्वहो भारो राउल ! सुहं तं वहामि अहयं' कहिलं रिउमइणा सेट्ठिणा।
तहवि सइ संजोगम्मि भारणिव्वहणं ण सोहणं 'ति लवंतेण राउलेण सेट्ठिखंधाओ णिअ-हत्थेण भारपोट्टलिआ उत्तारिआ, सुरक्खियं रक्खिआ य सगडमज्झयारम्मि । भाणुमई-हत्थगयं किमवि लहुं वत्थु तहेव ठविअं सग्गहं । उल्लंघिए पुण थेवमेत्ते पहम्मि पुणो राउलेण उल्लविअं-- "अत्थि एगंमि सगडम्मि रित्तं ठाणं, कहं ण अच्छिज्जइ' तुब्भेहिं तत्थ ? ण थेरेहिं पायगमणं सुसक्कं 'ति किवाए आसिआ कायव्वा ।"
१ स्फुरदधरपुटस्फुटनमस्कारः २ आस्यते ।
For Private And Personal Use Only